________________ 5. 41. 5] महाभारते [5. 42.9 विदुर उवाच / मृत्युर्हि नास्तीति तवोपदेशम्। शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। देवासुरा ह्याचरन्ब्रह्मचर्यकुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् // 5 ममृत्यवे तत्कतरन्नु सत्यम् // 2 ब्राह्मी हि योनिमापन्नः सुगुह्यमपि यो वदेत् / सनत्सुजात उवाच। न तेन गर्यो देवानां तस्मादेतद्रवीमि ते // 6 अमृत्युः कर्मणा केचिन्मृत्यु स्तीति चापरे / धृतराष्ट्र उवाच / शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः॥३ ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् / उभे सत्ये क्षत्रियाद्यप्रवृत्ते कथमेतेन देहेन स्यादिहैव समागमः // 7 ___ मोहो मृत्युः संमतो यः कवीनाम्। . वैशंपायन उवाच / प्रमादं वै मृत्युमहं ब्रवीमि चिन्तयामास विदुरस्तमृषि संशितव्रतम् / सदाप्रमादममृतत्वं ब्रवीमि // 4 स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत // 8 प्रमादाद्वै असुराः पराभवस चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा / नप्रमादाद्ब्रह्मभूता भवन्ति / .. सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् // 9 न वै मृत्युर्व्याघ्र इवात्ति जन्तू-.. भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे। न ह्यस्य रूपमुपलभ्यते ह॥५ यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि / यमं वेके मृत्युमतोऽन्यमाहुयं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् // 10 रात्मावसन्नममृतं ब्रह्मचर्यम्। लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ / पितृलोके राज्यमनुशास्ति देवः विषहेरन्भयामर्षों क्षुत्पिपासे मदोद्भवौ / शिवः शिवानामशिवोऽशिवानाम् // 6 अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ // 11 आस्यादेष निःसरते नराणां इति श्रीमहाभारते उद्योगपर्वणि क्रोधः प्रमादो. मोहरूपश्च मृत्युः। एकचत्वारिंशोऽध्यायः॥४१॥ ते मोहितास्तद्वशे वर्तमाना // समाप्तं प्रजागरपर्व // ___ इतः प्रेतास्तत्र पुनः पतन्ति // 7 42 ततस्तं देवा अनु विप्लवन्ते वैशंपायन उवाच / ___ अतो मृत्युर्मरणाख्यामुपैति / ततो राजा धृतराष्ट्रो मनीषी कर्मोदये कर्मफलानुरागासंपूज्य वाक्यं विदुरेरितं तत् / ___स्तत्रानु यान्ति न तरन्ति मृत्युम् // 8 सनत्सुजातं रहिते महात्मा योऽभिध्यायन्नुत्पतिष्णून्निहन्यापप्रच्छ बुद्धिं परमां बुभूषन् // 1 दनादरेणाप्रतिबुध्यमानः। धृतराष्ट्र उवाच / स वै मृत्युर्मृत्युरिवात्ति भूत्वा सनत्सुजात यदिदं शृणोमि एवं विद्वान्यो विनिहन्ति कामान् // 9 -946