________________ 7. 134. 77] महाभारते [7. 135. 22 मम सन्येषु संरब्धा विचरन्ति दवाग्निवत् // 77 अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः / तान्वारय महाबाहो केकयांश्च नरोत्तम / एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन // 9 : पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना // 78 योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् / आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष। पाश्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा। त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति // 79 पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम // 10 करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत।। अद्य मद्वाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा। एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा // 80 . सिंहेनेवादिता गावो विद्रविष्यन्ति सर्वतः // 11 न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः। अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् / किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम // 81 अश्वत्थाममयं लोकं मंस्यते सह सोमकैः // 12 इति श्रीमहाभारते द्रोणपर्वणि आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः। .. चतुस्त्रिंशत्यधिकशततमोऽध्यायः॥ 134 // दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह // 13 135 ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत / संजय उवाच / न हि ते वीर मुच्येरन्मद्वाह्वन्तरमागताः // 14 दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः / एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव / प्रत्युवाच महाबाहो यथा वदसि कौरव // 1 अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः / प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे / चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः // 15 तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह। ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः / शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् // 2 प्रहरध्वमितः सर्वे मम गात्रे महारथाः / अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च।। स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् // 16 निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम // 3 / एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् / ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह / द्रौणिं प्रति महाराज जलं जलधरा इव // 17 क्षपयेयुर्महाबाहो न स्याम यदि संयुगे // 4 तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् / युध्यतां पाण्डवाशक्त्या तेषां चास्मान्युयुत्सताम् / / प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो / / 18 तेजस्तु तेज आसाद्य प्रशमं याति भारत // 5 ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा / अशक्या तरसा जेतुं पाण्डवानामनीकिनी / परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश // 19 जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते // 6 तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् / आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः / धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवाधि // 20 किमर्थं तव सैन्यानि न हनिष्यन्ति भारत // 7 / ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् / त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव। . वृतः शतेन शूराणां स्थानामनिवर्तिनाम् // 21 सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे // 8 / पुत्रः पाश्चालराजस्य धृष्टद्युम्नो महारथः / - 1556