________________ 5. 114. 4] महाभारते [5. 115.7 समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् / अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः / ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम // 4 उपसंगम्य चोवाच हर्यश्वं प्रीतमानसम् // 18 गालव उवाच / जातो नृप सुतस्तेऽयं बालभास्करसंनिभः / एकतःश्यामकर्णानां शतान्यष्टौ ददख मे। कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् // 19 हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् // 5 हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे / ततस्तव भवित्रीयं पुत्राणां जननी शुभा। दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः // 20 अरणीव हुताशानां योनिरायतलोचना // 6 माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् / नारद उवाच / कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् // 21 एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः। त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः। उवाच गालवं दीनो राजर्षिऋषिसत्तमम् // 7 प्रययौ कन्यया साधं दिवोदासं प्रजेश्वरम् // 22 द्वे मे शते संनिहिते हयानां यद्विधास्तव / इति श्रीमहाभारते उद्योगपर्वणि एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः // 8 चतुर्दशाधिकशततमोऽध्यायः // 11 // सोऽहमेकमपत्यं वै जनयिष्यामि गालव / अस्यामेतं भवान्कामं संपादयतु मे वरम् // 9 गालव उवाच। एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् / महावीर्यो महीपालः काशीनामीश्वरः प्रभुः / मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना // 10 दिवोदास इति ख्यातो भैमसेनिनराधिपः // 1 प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि। तत्र गच्छावहे भद्रे श.रागच्छ मा शुचः / स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् // 11 धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः // 2 नृपेभ्यो हि चतुर्थ्यस्ते पूर्णान्यष्टौ शतानि वै। नारद उवाच / भविष्यन्ति तथा पुत्रा मम चत्वार एव च // 12 तमुपागम्य स मुनिायतस्तेन सत्कृतः / क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम / गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् // 3 एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज // 13 . दिवोदास उवाच। एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा / श्रुतमेतन्मया पूर्व किमुक्त्वा विस्तरं द्विज / हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् // 14 काङ्कितो हि मयैषोऽर्थः श्रुत्वैतहिजसत्तम // 4 इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् / एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् / चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् // 15 मामेवमुपयातोऽसि भावि चैतदसंशयम् // 5 प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च / स एव विभवोऽस्माकमश्वानामपि गालव / समये देशकाले च लब्धवान्सुतमीप्सितम् // 16 अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् // 6 ततो वसुमना नाम वसुभ्यो वसुमत्तरः / नारद उवाच। वसुप्रख्यो नरपतिः स बभूव वसुप्रदः // 17 / तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः / - 1034 -