________________ 6. 23. 14 ] भीष्मपर्व [6. 23. 44 माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः // 14 वेपथुश्च शरीरे मे रोमहर्षश्च जायते // 29 पाश्चजन्यं हृषीकेशो देवदत्तं धनंजयः। - गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते / पौण्ड् दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 15 न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः // 30 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः / निमित्तानि च पश्यामि विपरीतानि केशव / नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 16 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे // 31 काश्यश्च परमेष्वासः शिखण्डी च महारथः। न काले विजयं कृष्ण न च राज्यं सुखानि च / धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः // 17 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा // 32 द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते / येषामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च / सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् // 18 त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च // 33 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् / आचार्याः पितरः पुत्रास्तथैव च पितामहाः / नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् // 19 मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा // अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः / एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन / प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः // 20 अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ हृषीकेशं तदा वाक्यमिदमाह महीपते / निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन / सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत // 21 पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः // 36 यावदेतान्निरीक्षेहं योद्धकामानवस्थितान् / तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् / कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे // 22 स्वजनं हि कथं हत्वा सुखिनः स्याम माधव // 37 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः / यद्यप्येते न पश्यन्ति लोभोपहतचेतसः / धार्तराष्ट्रस्य दुर्बुद्वेयुद्धे प्रियचिकीर्षवः // 23 कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् // 38 एवमुक्तो हृषीकेशो गुडाकेशेन भारत / कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितम् / सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् // 24 कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन // 39 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् / कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः / उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति / / 25 धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत // 40 तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् / अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः / आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः / / 41 श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि / संकरो नरकायैव कुलघ्नानां कुलस्य च। तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्॥२७ / पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः // 42 कृपया परयाविष्टो विषीदन्निदमब्रवीत् / दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः / दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् // 28 उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ सीदन्तिं मम गात्राणि मुखं च परिशुष्यति। उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन / - 1159 -