________________ 5. 32.6] उद्योगपर्व [5. 32. 20 सिंहासनस्थं पार्थिवमाससाद पापोदकं घोरमवर्णरूपम् / वैचित्रवीर्य प्राञ्जलिः सूतपुत्रः // 6 यावन्नरः कामयतेऽतिकाल्यं संजय उवाच। तावन्नरोऽयं लभते प्रशंसाम् // 13 संजयोऽहं भूमिपते नमस्ते अजातशत्रुस्तु विहाय पापं प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् / ____ जीर्णां त्वचं सर्प इवासमाम् / अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी विरोचतेऽहार्यवृत्तेन वीरो युधिष्ठिरः कुशलं चान्वपृच्छत् // 7 युधिष्ठिरस्त्वयि पापं विसृज्य // 14 स ते पुत्रान्पृच्छति प्रीयमाणः / अङ्गात्मनः कर्म निबोध राजकञ्चित्पुत्रैः प्रीयसे नप्तभिश्च / . न्धर्मार्थयुक्तादार्यवृत्तादपेतम् / तथा सुहृद्भिः सचिवैश्च राज उपक्रोशं चेह गतोऽसि राजन्ये चापि त्वामुपजीवन्ति तैश्च // 8 नोहेश्च पापं प्रसजेदमुत्र // 15 . धृतराष्ट्र उवाच / स त्वमर्थं संशयितं विना तैअभ्येत्य त्वां तात वदामि संजय राशंससे पुत्रवशानुगोऽद्य / अजातशत्रु च सुखेन पार्थम् / अधर्मशब्दश्च महान्पृथिव्यां कञ्चित्स राजा कुशली सपुत्रः नेदं कर्म त्वत्समं भारताय // 16 सहामात्यः सानुजः कौरवाणाम् // 9 हीनप्रज्ञो दौष्कुलेयो नृशंसो संजय उवाच / दीर्घवैरी क्षत्रविद्यास्वधीरः / सहामात्यः कुशली पाण्डुपुत्रो एवंधर्मा नापदः संतितीर्षेभूयश्चातो यच्च तेऽग्रे मनोऽभूत् / द्धीनवीर्यो यश्च भवेदशिष्टः // 17 निर्णिक्तधर्मार्थकरो मनस्वी कुले जातो धर्मवान्यो यशस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च // 10 बहुश्रुतः सुखजीवी यतात्मा। परं धर्मात्पाण्डवस्यानृशंस्य धर्मार्थयोर्ग्रथितयोर्बिभर्ति धर्मः परो वित्तचयान्मतोऽस्य / __ नान्यत्र दिष्टस्य वशादुपैति // 18 सुखप्रिये धर्महीने न पार्थो कथं हि मन्त्राग्र्यधरो मनीषी .. ऽनुरुध्यते भारत तस्य विद्धि // 11 धर्मार्थयोरापदि संप्रणेता। परप्रयुक्तः पुरुषो विचेष्टते एवंयुक्तः सर्वमन्त्रैरहीनो सूत्रप्रोता दारुमयीव योषा। अनानृशंस्यं कर्म कुर्यादमूढः // 19 इमं दृष्ट्वा नियमं पाण्डवस्य तवापीमे मत्रविदः समेत्य मन्ये परं कर्म दैवं मनुष्यात् // 12 समासते कर्मसु नित्ययुक्ताः। इमं च दृष्ट्वा तव कर्मदोषं तेषामयं बलवान्निश्चयश्च भा,११६ - 921 -