________________ 5. 28. 13 ] उद्योगपर्व [5. 26. 28 संरम्भिणश्वार्थधर्मातिगस्य / कथं कर्णो नाभवट्ठीप एषाम् // 20 दुर्भाषिणो मन्युवशानुगस्य कर्णश्च जानाति सुयोधनश्च कामात्मनो दुहृदो भावनस्य // 13 द्रोणश्च जानाति पितामहश्च / अनेयस्याश्रेयसो दीर्घमन्यो अन्ये च ये कुरवस्तत्र सन्ति मित्रद्रुहः संजय पापबुद्धेः / यथार्जुनान्नास्त्यपरो धनुर्धरः // 21 सुतस्य राजा धृतराष्ट्रः प्रियैषी जानन्त्येते कुरवः सर्व एव प्रपश्यमानः प्रजहाद्धर्मकामौ // 14 ये चाप्यन्ये भूमिपालाः समेताः / तदैव मे संजय दीव्यतोऽभू दुर्योधनं चापराधे चरन्तनो चेत्कुरूनागतः स्यादभावः / मरिंदमे फल्गुनेऽविद्यमाने // 22 काव्यां वाचं विदुरो भाषमाणो तेनार्थबद्धं मन्यते धार्तराष्ट्रः न विन्दते धृतराष्ट्रात्प्रशंसाम् // 15 शक्यं हर्तुं पाण्डवानां ममत्वम् / क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं किरीटिना तालमात्रायुधेन - कृच्छ्रे कुरून्न तदाभ्याजगाम / तद्वेदिना संयुगं तत्र गत्वा // 23 यावत्प्रज्ञामन्ववर्तन्त तस्य गाण्डीवविस्फारितशब्दमाजा, तावत्तेषां राष्ट्रवृद्धिर्बभूव // 16 वशृण्वाना धार्तराष्ट्रा ध्रियन्ते / तदर्थलुब्धस्य निबोध मेऽद्य क्रुद्धस्य चेद्भीमसेनस्य वेगा... ये मत्रिणो धार्तराष्ट्रस्य सूत / ' त्सुयोधनो मन्यते सिद्धमर्थम् // 24 दुःशासनः शकुनिः सूतपुत्रो इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुगावल्गणे पश्य संमोहमस्य // 17 ___ मैश्वर्यं नो जीवति भीमसेने। सोऽहं न पश्यामि परीक्षमाणः धनंजये नकुले चैव सूत . कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् / तथा वीरे सहदेवे मदीये // 25 आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः स चेदेतां प्रतिपद्येत बुद्धिं प्रव्राजिते विदुरे दीर्घदृष्टौ // 18 वृद्धो राजा सह पुत्रेण सूत / आशंसते वै धृतराष्ट्रः सपुत्रो एवं रणे पाण्डवकोपदग्धा - महाराज्यमसपत्नं पृथिव्याम् / ____ न नश्येयुः संजय धार्तराष्ट्राः // 26 तस्मिशमः केवलं नोपलभ्यो जानासि त्वं क्लेशमस्मासु वृत्तं अत्यासन्नं मद्गतं मन्यतेऽर्थम् // 19 त्वां पूजयन्संजयाहं क्षमेयम् / यत्तत्कर्णो मन्यते पारणीयं यच्चास्माकं कौरवैर्भूतपूर्व : युद्धे गृहीतायुधमर्जुनेन / या नो वृत्तिर्धार्तराष्ट्रे तदासीत् // 27 आसंश्व युद्धानि पुरा महान्ति अद्यापि तत्तत्र तथैव वर्ततां - 909 -