________________ 6. 85. 35] महाभारते [6. 86. 25 क्रुद्ध शांतनवे भीष्मे द्रोणे च रथसत्तमे // 35 इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो // 11 अश्वत्थाग्नि कृपे चैव तथैव कृतवर्मणि / मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् / तथेतरेषु क्रुद्धेषु तावकानामपि. क्षयः // 36 तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः / / 12 इति श्रीमहाभारते भीष्मपर्वणि परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः / पञ्चाशीतितमोऽध्यायः // 85 // प्रीतिमानभवत्पार्थो देवराजनिवेशने // 13 सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप। . संजय उवाच। प्रीतिपूर्वं महाबाहुः स्वकार्य प्रति भारत / वर्तमाने तथा रौद्रे राजन्वीरवरक्षये / युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो // 14 शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् // 1 बाढमित्येवमुक्त्वा च युद्धकाल उपागतः / तथैव सात्वतो राजन्हार्दिक्यः परवीरहा / कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप / 15 . अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम् // 2 / / ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः / ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् / उत्पेतुः सहसा राजन्हंसा इव महोदधौ // 16 आरट्टानां महीजानां सिन्धुजानां च सर्वशः // 3 ते त्वदीयान्समासाद्य हयसंघान्महाजवान् / वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् / क्रोडैः क्रोडानभिन्नन्तो घोणाभिश्च परस्परम् / ये चापरे तित्तिरजा जवना वातरंहसः // 4 निपेतुः सहसा राजन्सुवेगाभिहता भुवि // 17 सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः / निपतद्भिस्तथा तैश्च हयसंधैः परस्परम् / हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली। शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा // 18 अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः // 5 तथैव च महाराज समेत्यान्योन्यमाहवे / अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् / परस्परवधं घोरं चक्रुस्ते हयसादिनः // 19 सुतायां नागराजस्य जातः पार्थेन धीमता // 6 तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् / ऐरावतेन सा दत्ता अनपत्या महात्मना। उभयोरपि संशान्ता हयसंघाः समन्ततः // 20 पत्या हते सुपर्णेन कृपणा दीनचेतना // 7 प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः / भार्यार्थ तां च जग्राह पार्थः कामवशानुगाम् / विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् // 21 एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः // 8 ततः क्षीणे हयानीके किंचिच्छेषे च भारत / स नागलोके संवृद्धो मात्रा च परिरक्षितः / सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि // 22 पितृव्येण परित्यक्तः पार्थद्वेषाहुरात्मना // 9 वायुवेगसमस्पर्शा जवे वायुसमांस्तथा / रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः / आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान् // 23 इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् // 10 गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः / सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् / षडेते बलसंपन्ना निर्ययुर्महतो बलात् // 24 अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः / वार्यमाणाः शकुनिना स्वैश्व योधैर्महाबलैः / - 1270 -