________________ 5. 56. 55] महाभारते [5. 57.21 धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः // 55 सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा // 7 सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये। येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः। . सबाह्रीकान्कुरून्याः प्रातिपेयाशरद्वतः // 56 ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् // 8 सूतपुत्रं तथा द्रोणं सहपुत्र जयद्रथम् / न त्वं करोषि कामेन कर्णः कारयिता तव / दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् // 57 दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः // 9. भीष्मं चैव ब्रूहि गत्वा त्वमाशु दुर्योधन उवाच / __युधिष्ठिरं साधुनैवाभ्युपेत / नाहं भवति न द्रोणे नाश्वत्थाम्न न संजये। मा वो वधीदर्जुनो देवगुप्तः न विकणे न काम्बोजे न कृपे न च बाह्निके // 10 क्षिप्रं याचध्वं पाण्डवं लोकवीरम् // 58 सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः / नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन / अन्येषु वा तावकेषु भारं कृत्वा समाये // 11 यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः // 59 अहं च तात कर्णश्च रणयज्ञं वितत्य वै। देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः / / युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ / / 12 न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि / / 60 रथो वेदी स्रुवः खड्गो गदा मुक्कवचं सदः / इति श्रीमहाभारते उद्योगपर्वणि चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः // 13 षट्पञ्चाशोऽध्यायः // 56 // आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ // 14 धृतराष्ट्र उवाच / अहं च तात कर्णश्च भ्राता दुःशासनश्च मे / क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः / एते वयं हनिष्यामः पाण्डवान्समरे त्रयः // 15 तेन संयुगमेष्यन्ति मन्दा विलपतो मम // 1 अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् / दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम / मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् // न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम // 2 त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव / अलमधं पृथिव्यास्ते सहामात्यस्य जीवितुम् / न जातु पाण्डवैः सार्धं वसेयमहमच्युत // 17 प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम // 3 यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष / एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् / तावदप्यपरित्याज्यं भूमेनः पाण्डवान्प्रति // 18 यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः // 4 ____धृतराष्ट्र उवाच। अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् / सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया / जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे // 5 ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् // 19 न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्निकः / रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः / न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः॥ | वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः॥ 20 न सोमदत्तो नो शल्यो न कृपो युद्धमिच्छति। प्रतीपमिव मे भाति युयुधानेन. भारती। - 974 -