________________ 5. 10. 23] उद्योगपर्व [5. 10. 46 ऋषय ऊचुः। संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च / सकृत्सतां संगतं लिप्सितव्यं वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः // 34 ततः परं भविता भव्यमेव / यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् / नातिक्रमेत्सत्पुरुषेण संगतं महाबलं महाकायं न मे श्रेयो भविष्यति // 35 तस्मात्सतां संगतं लिप्सितव्यम् / / 23 एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् / दृढं सतां संगतं चापि नित्यं अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् // 36 याचा) ह्यर्थकृच्छ्रेषु धीरः। . नायं शुष्को न चार्टोऽयं न च शस्त्रमिदं तथा / - महार्थवत्सत्पुरुषेण संगतं एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति // 37 तस्मात्सन्तं न जिघांसेत धीरः // 24 सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् / इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् / प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् // 38 सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः // 25 निहते तु ततो वो दिशो वितिमिराभवन् / तेन ते सह शक्रेण संधिर्भवतु शाश्वतः / प्रववौ च शिवो वायुः प्रजाश्च जहषुस्तदा // 39 एवं विश्वासमागच्छ मा ते भद्बुद्धिरन्यथा // 26 ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः / शल्य उवाच / ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः // 40 महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः / नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् / * अवश्यं भगवन्तो मे माननीयास्तपस्विनः / / 27 हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः / प्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह / विष्णु त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् // 41 ततः सर्व करिष्यामि यदूचुर्मा द्विजर्षभाः॥२८ ततो हते महावीर्ये वृत्रे देवभयंकरे / न शुष्केण न चाट्टैण नाश्मना न च दारुणा। अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः / नशस्त्रेण न वत्रेण न दिवा न तथा निशि // 29 त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया // 42 वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः।। सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः / एवं मे रोचते संधिः शक्रेण सह नित्यदा // 30 न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः / बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ। प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः // 43 एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् // 31 ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयादिते / यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः / भूमिः प्रध्वस्तसंकाशा निवृक्षा शुष्ककानना / वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् / विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च // 44 रन्ध्रान्वेषी समुद्विग्नः सदाभूलवृत्रहा // 32 संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् / स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् / देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः // 45 संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे // 33 अराजकं जगत्सर्वमभिभूतमुपद्रवैः / ततः संचिन्त्य भगवान्वरदानं महात्मनः / ततो भीताभवन्देवाः को नो राजा भवेदिति // 46 म. भा. 112 -889 -