________________ 6. 103. 97 ] भीष्मपर्व [6. 104.23 ___ संजय उवाच। दृष्ट्वैव हि सदा भीष्मः पाश्चाल्यं विनिवर्तते // 97 / द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् // 8 ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् / केकया भ्रातरः पश्च धृष्टकेतुश्च वीर्यवान् / गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः // 98 जघनं पालयामास पाण्डुसैन्यस्य भारत // 9 अहमन्यान्महेष्वासान्धारयिष्यामि सायकैः। एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् / शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु // 99 - अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः॥१० श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् / / तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् / कन्या ह्येषा पुरा जाता पुरुषः समपद्यत // 100 अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति // 11 पुत्रैस्तव दुराधर्षे रक्षितः सुमहाबलैः / इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः // 12 शयनानि यथास्वानि भेजिरे पुरुषर्षभाः // 101 भगदत्तस्ततः पश्चाद्जानीकेन संवृतः / इति श्रीमहाभारते भीष्मपर्वणि कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ // 13 - त्र्यधिकशततमोऽध्यायः // 103 // काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः / 104 मागधश्च जयत्सेनः सौबलश्च बृहद्बलः // 14 धृतराष्ट्र उवाच / तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः / कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे / जघनं पालयामासुस्तव सैन्यस्य भारत // 15 पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय // 1 दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि / - संजय उवाच। आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् // 16 ततः प्रभाते विमले सूर्यस्योदयनं प्रति / ततः प्रववृते युद्धं तव तेषां च भारत / वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च // 2 अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् // 17 मायत्सुदधिवर्णेषु जलजेषु समन्ततः / अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् / शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि // 3 भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्॥१८ कृत्वा व्यूह महाराज सर्वशत्रुनिबर्हणम् / तत्र भारत भीमेन पीडितास्तावकाः शरैः / शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते // 4 रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा // 19 चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ / नकुलः सहदेवश्च सात्यकिश्च महारथः / पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् // 5 तव सैन्यं समासाद्य पीडयामासुरोजसा // 20 . सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः / ते वध्यमानाः समरे तावका भरतर्षभ / धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः // 6 नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् // 21 ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः / ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। .. प्रययौ सिंहनादेन नादयन्भरतर्षभ // 7 संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः / / 22 विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः। त्रातारं नाध्यगच्छन्त तावका भरतर्षभ / म.भा. 164 - 1305 -