________________ 5. 63.7] उद्योगपर्व 2. 63.7 [5. 64. 13 सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः // 3 ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः // . पितामहं शांतनवं धृतराष्ट्रं च संजय / यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते। द्रोणं कृपं च कर्णं च महाराजं च बाहिकम् // 4 तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् // 8 द्रौणिं च सोमदत्तं च शकुनि चापि सौबलम् / एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः / दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् // 5 आत्मा च पृथिवी चेयमेकतश्च धनंजयः // 9 विकणं चित्रसेनं च जयत्सेनं च पार्थिवम् / वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः / विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् // 6 अविषह्यं पृथिव्यापि तद्ब यत्र केशवः // 10 सैन्धवं दुःसहं चैव भूरिश्रवसमेव च / तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् / भगदत्तं च राजानं जलसंधं च पार्थिवम् // 7 वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् // 11 ये चाप्यन्ये पार्थिवास्तत्र योद्धं मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् / समागताः कौरवाणां प्रियार्थम् / द्रोणं कृपं विकणं च महाराजं च बाह्निकम् // 12 मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा / समानीता धार्तराष्ट्रेण सूत // 8 सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत // 13 यथान्यायं कौशलं वन्दनं च यत्तद्विराटनगरे सह भ्रातृभिरग्रतः / समागता मद्वचनेन वाच्याः। उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत // 14 इदं ब्रूयाः संजय राजमध्ये यञ्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् / सुयोधनं पापकृतां प्रधानम् // 9 एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् // 15 अमर्षणं दुर्मतिं राजपुत्रं अर्जुनस्तत्तथाकार्षीकिं पुनः सर्व एव ते / ___ पापात्मानं धार्तराष्ट्रं सुलुब्धम् / सभ्रातृनभिजानीहि वृत्त्या च प्रतिपादय // 16 सर्वं ममैतद्वचनं समग्रं इति श्रीमहाभारते उद्योगपर्वणि सहामात्यं संजय श्रावयेथाः // 10. त्रिषष्टितमोऽध्यायः // 63 // एवं प्रतिष्ठाप्य धनंजयो मां 64 ____ ततोऽर्थवद्धर्मवच्चापि वाक्यम् / वैशंपायन उवाच। प्रोवाचेदं वासुदेवं समीक्ष्य एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् / पार्थो धीमाललोहितान्तायताक्षः // 11 पुनरेव महाभागः संजयं पर्यपृच्छत // 1 यथा श्रुतं ते वदतो महात्मनो ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम् / / मधुप्रवीरस्य वचः समाहितम् / यदर्जुन उवाच त्वां परं कौतूहलं हि मे // 2 तथैव वाच्यं भवता हि मद्वचः संजय उवाच। समागतेषु क्षितिपेषु सर्वशः // 12 वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः। शराग्निधूमे रथनेमिनादिते - 981 -