________________ 5. 117. 22 ] उद्योगपर्व [5. 119.3 चत्वारश्चैव राजानस्तथाहं च सुमध्यमे // 22 / बहुवर्षसहस्रायुरयुजत्कालधर्मणा // 12 गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् / पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमा / पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह // 23 ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः // 13 इति श्रीमहाभारते उद्योगपर्वणि महीयते नरपतिर्ययातिः स्वर्गमास्थितः / सप्तदशाधिकशततमोऽध्यायः // 117 // महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः // 14 118 बहुवर्षसहस्राख्ये काले बहुगुणे गते / नारद उवाच / राजर्षिषु निषण्णेषु महीयःसु महर्षिषु // 15 स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् / अवमेने नरान्सर्वान्देवानृषिगणांस्तथा। उपगम्याश्रमपदं गङ्गायमुनसंगमे // 1 . ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः // 16 गृहीतमाल्यदामां तां रथमारोप्य माधवीम् / ततस्तं बुबुधे देवः शक्रो बलनिषूदनः / पूर्यदुश्च भगिनीमाश्रमे पर्यधावताम् // 2 ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् // 17 नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् / विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् / शैलद्रुमवनौकानामासीक्तत्र समागमः // 3 को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः // 18 नानापुरुषदेशानामीश्वरैश्च समाकुलम् / कर्मणा केन सिद्धोऽयं क वानेन तपश्चितम् / ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् // 4 कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत // 19 निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी / एवं विचारयन्तस्ते राजानः स्वर्गवासिनः / वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् // 5 दृष्ट्वा पप्रच्छुरन्योन्यं ययाति नृपतिं प्रति // 20 अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु / विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः / उपगम्य वनं पुण्यं तपस्तेपे ययातिजा // 6 पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् // 21 उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा। सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् / आत्मनो लघुतां कृत्वा बभूव मृगचारिणी // 7 स मुहूर्तादथ नृपो हतौजा अभवत्तदा // 22 वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च / इति श्रीमहाभारते उद्योगपर्वणि चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च // 8 अष्टादशाधिकशततमोऽध्यायः // 118 // स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च। 119 पिबन्ती वारिमुख्यानि शीतानि विमलानि च // 9 नारद उवाच। वनेषु मृगराजेषु सिंहविप्रोषितेषु च / अथ प्रचलितः स्थानादासनाच्च परिच्युतः। दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च // 10 कम्पितेनैव मनसा धर्षितः शोकवह्निना // 1 चरन्ती हरिणैः सार्धं मृगीव वनचारिणी। म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः / चचार विपुलं धर्मं ब्रह्मचर्येण संवृता // 11 विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः // 2 ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः / अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः / -1037