________________ 7. 18. 16 ] महाभारते [7. 19.5 माचेल्लकास्त्रिगर्ताश्च यौधेयांश्चार्दयच्छरैः / / 16 / सारोहारतुरगाः पेतुः पार्थबाणहताः क्षितौ // 31 ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः / विप्रविद्धासिनखराश्छिन्नवर्मष्ट्रिशक्तयः / व्यसृजशरवर्षाणि पार्थे नानाविधानि च // 17 पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः / / 32 ततो नैवार्जुनस्तत्र न रथो न च केशवः / तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि / प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः // 18 भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ // 33 ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः / रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः / हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा // 19 | मही चाप्यभवदुर्गा कबन्धशतसंकुला // 34 भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः / तद्वभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे / सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष // 20 / आक्रीड इव रुद्रस्य नतः कालात्यये पशून // 35 ततः प्रसिष्विदे कृष्णः खिन्नश्वार्जुनमब्रवीत् / ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः / कासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् // तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥३६ तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः / सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः / / वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् // 22 आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः // 37 ततः संशप्तकवातान्साश्वद्विपरथायुधान् / एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि / उवाह भगवान्वायुः शुष्कपर्णचयानिव // 23 व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् / / 38 उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना। तं प्रत्यगृहंस्त्वरिता व्यूढानीकाः प्रहारिणः / प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष // 24 / युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् // 39 तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः।। इति श्रीमहाभारते द्रोणपर्वणि जघान निशितैर्बाणैः सहस्राणि शतानि च // 25 .. अष्टादशोऽध्यायः // 18 // शिरांसि भल्लैरहरद्वाहूनपि च सायुधान् / हस्तिहस्तोपमांश्चोरूशरैरुामपातयत् // 26 संजय उवाच। पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणामुलीन् / परिणाम्य निशां तां तु भारद्वाजो महारथः / नानाङ्गावयवै नांश्चकारारीन्धनंजयः / / 27 बहूक्त्वा च ततो राजनराजानं च सुयोधनम् // 1 गन्धर्वनगराकारान्विधिवत्कल्पितारथान् / विधाय योगं पार्थेन संशप्तकगणैः सह / शरैर्विशकलीकुर्वश्चके व्यश्वरथद्विपान् // 28 निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति // 2 मुण्डतालवनानीव तत्र तत्र चकाशिरे / व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् / छिन्नध्वजरथत्राताः केचित्केचित्कचित्कचित् // 29 अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया / / 3 सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः। व्यूहं दृष्ट्वा सुपणं तु भारद्वाजकृतं तदा / पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः // 30 व्यूहेन मण्डलार्धेन प्रत्यव्यूहयुधिष्ठिरः // 4 चामरापीडकवचाः स्रस्तात्रनयनासवः / मुखमासीत्सुपर्णस्य भारद्वाजो महारथः / - 1364 -