________________ 5. 172. 21] उद्योगपर्व [5. 174.3 पर्यत्यजत कौरव्य करुणं परिदेवतीम् // 21 ततस्तामवसद्रात्रिं तापसैः परिवारिता // 9 गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत / / आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत / बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः // 22 विस्तरेण महाबाहो निखिलेन शुचिस्मिता / एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना / हरणं च विसर्गं च शाल्वेन च विसर्जनम् // 10 निश्चक्राम पुरादीना रुदती कुररी यथा // 23 ततस्तत्र महानासीद्राह्मणः संशितव्रतः / इति श्रीमहाभारते उद्योगपर्वणि शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः // 11 द्विसप्तत्यधिकशततमोऽध्यायः॥ 172 // आता तामाह स मुनिः शैखावत्यो महातपाः / 173 . निःश्वसन्ती सती बाला दुःखशोकपरायणाम् // 12 भीष्म उवाच / एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः / सा निष्क्रमन्ती नगराञ्चिन्तयामास भारत / आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः // 13 पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया। सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः / बान्धवैविप्रहीनास्मि शाल्वेन च निराकृता // 1 प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्वरम् // 14 न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् / / मयैवैतानि कर्माणि पूर्वदेहेषु मूढया / अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् / / 2 कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् // 15 किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् / नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः / आहोस्वित्पितरं मूढं यो मेऽकात्स्वियंवरम् / / 3 प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता / ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा / उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः / प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा / युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि // 17 तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् // 4 स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः / धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् / सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह // 18 येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता // 5 इति श्रीमहाभारते उद्योगपर्वणि धिड्यां धिक्शाल्वराजानं धिग्धातारमथापि च। त्रिसप्तत्यधिकशततमोऽध्यायः // 173 // येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् // 6 174 सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः / अनयस्यास्य तु मुखं भीष्मः शांतनवो मम // 7 | ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा / सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् / / तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः // तपसा वा युधा वापि दुःखहेतुः स मे मतः। केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः / को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः // 8 | केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः // 2 एवं सा परिनिश्चित्य जगाम नगरादहिः / / केचिच्छाल्यपतिं गत्वा नियोज्यमिति मेनिरे। आश्रमं पुण्यशीलानां तापसानां महात्मनाम् / / नेति केचिद्वयवस्यन्ति प्रत्याख्याता हि तेन सा // 3 - 1101 - भीष्म उवाच /