________________ 7. 140. 28] द्रोणपर्व [7. 141. 14 प्राहिणोन्निशितान्बाणान्पञ्च राजशिलाशितान् // ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् / संजय उवाच। प्राविशन्धरणीमुया वल्मीकमिव पन्नगाः // 29 / भूरिस्तु समरे राजशैनेयं रथिनां वरम् / अक्ष्योर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् / आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् // 1 विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः // अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः / तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् / विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् // 2 चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः // 31 तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् / सा हेमचित्रा महती पाण्डवेन प्रवेरिता / दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे // 3 निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् // 32 तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् / एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः / / क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके // 4 हार्दिक्यं छादयामास शरैः संनतपर्वभिः / / 33 तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा।। * ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी / क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः // 5 व्यश्वसूतरथं चक्रे निमेषार्धाधुधिष्ठिरम् // 34 तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ / ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे / मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् // 6 तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे // 35 ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव / धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः // 7 तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् / अथैनं छिन्नधन्वानं नवभिनिशितैः शरैः / प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः // 36 विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 8 तमापतन्तं सहसा धर्मराजभुजच्युतम् / सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः / द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव / / धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत // 9 ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् / / स विद्धा सात्वतं बाणैस्त्रिभिरेव विशां पते / कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् // 38 धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव // 10 हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः / छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः / व्यशीर्यत रणे राजस्ताराजालमिवाम्बरात् // 39 प्रजहार महावेगां शक्तिं तस्य महोरसि // 11 स छिन्नधन्वा विरथः शीर्णवर्मा शरादितः / स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् / अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः // 40 लोहिताङ्ग इवाकाशाहीप्तरश्मिर्यदृच्छया // 12 कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् / तं तु दृष्ट्वा हतं शूरसश्वत्थामा महारथः / पुनर्दोणस्य जुगुपे चक्रमेव महाबलः // 41 अभ्यधावत वेगेन शैनेयं प्रति संयुगे / इति श्रीमहाभारते द्रोणपर्वणि अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः // 13 चत्वारिंशदधिकशततमोऽध्यायः // 14 // तमापतन्तं संरब्धं शैनेयस्य रथं प्रति / - 1565 -