________________ 7. 67. 4] द्रोणपर्व [7. 67.34 इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन // 4 पुनश्चान्यैत्रिभिर्बाणैर्मोहयन्निव सात्वतम् // 19 तेषामायच्छता संख्ये परस्परमजिह्मगैः / भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् / अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् // 5 एकैकं पञ्चविंशत्या सायकानां समार्पयत् // 20 सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः / तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः / अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः // 6 . शरैरग्निशिखाकारैः क्रुद्वाशीविषसंनिभैः // 21 तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः / अथान्यद्धनुरादाय कृतवर्मा महारथः / अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् // 7 पञ्चभिः सायकैस्तूर्ण विव्याधोरसि भारत // 22 तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः / / पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः / अभ्यधावदिषूनस्यन्निषुवेगविघातकान् // 8. तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे // 23 तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः / विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति / प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् // 9 चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् // तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि / ततः कृष्णोऽब्रवीत्पार्थ कृतवर्मणि मा दयाम् / यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः // 10 कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय // 25 क्षरन्निव महामेघो वारिधाराः सहस्रशः / ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः / द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः // 11 अभ्यगाजवनैरश्वैः काम्बोजानामनीकिनीम् // 26 अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष / अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने / प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् // 12 विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः // 27 द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् / चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ / वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः // 13 पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः // 28 पार्थस्तु प्रहसन्धीमानाचार्य स शरौघिणम् / तावविध्यत्ततो भोजः सर्वपारशवैः शरैः / विसृजन्तं शितान्बाणानवारयत तं युधि / / 14 त्रिभिरेव युधामन्यु चतुर्भिश्चोत्तमौजसम् // 29 अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ / तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः / आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् // 15 संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च // 30 वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् / अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः / किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् // 16 कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् // 31 सोऽन्त। कृतवर्माणं काम्बोजं च सुदक्षिणम् / / तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः / अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् // 17 तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् // 32 ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम / न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा / अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः // 18 / धार्तराष्ट्रध्वनीकेषु यतमानौ नरर्षभौ // 33 तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा / - अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः / म. भा. 180 -1433 -