________________ 7. 103. 46 ] महाभारते [7. 104. 23 दृष्ट्वा विनिहतान्भ्रातृन्भीमसेनेन संयुगे / तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली // 9 कच्चिदुर्योधनो मन्दः शममस्मासु धास्यति // 46 व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः। दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले / कर्णस्तु युद्धमाकाङ्क्षदर्शयिष्यन्बलं बली // 10 कञ्चिदुर्योधनो मन्दः पश्चात्तापं करिष्यति // 47 प्रावेपन्निव गात्राणि कर्णभीमसमागमे / कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति / रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् // 11 शेषस्य रक्षणार्थं च संधास्यति सुयोधनः / / 48 भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे। एवं बहुविधं तस्य चिन्तयानस्य पार्थिव / खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः // 12 कृपयाभिपरीतस्य घोरं युद्धमवर्तत / / 49 पुनर्पोरेण नादेन पाण्डवस्य महात्मनः / इति श्रीमहाभारते द्रोणपर्वणि समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ // 13 यधिकशततमोऽध्यायः // 103 // वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः / वाहनानि महाराज बभूवुर्विमनांसि च // 14 धृतराष्ट्र उवाच / प्रादुरासन्निमित्तानि घोराणि च बहूनि च / तथा तु नर्दमानं तं भीमसेनं महाबलम्। ' तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे // 15 मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् // 1 ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् / न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय / विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः // 16 क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदप्रतो रणे // 2 प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे / गदामुद्यच्छमानस्य कालस्येव महामृधे / सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः // 17 न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे // 3 तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् / रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च / असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः / कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः // 4 चिच्छेद, बहुधा राजन्दर्शयन्पाणिलाघवम् // 18 क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः। तं कर्णश्छादयामास शरव्रातैरनेकशः / / दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः // 5 संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः // 19 भीमसेनदवाग्नेऽस्तु मम पुत्रतृणोलपम् / चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः / प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः // 6 विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः // 20 काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे। अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः / कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् // 7 विव्याध समरे भीमं भीमकर्मा महारथः // 21 भीमवह्नः प्रदीप्तस्य मम पुत्रान्दिधक्षतः / तस्य भीमो भृशं क्रुद्धस्त्रीशरान्नतपर्वणः / के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय // 8 निचखानोरसि तदा सूतपुत्रस्य वेगितः // 22 संजय उवाच / तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा / तथा तु नर्द्वमानं तं भीमसेनं महारथम् / | महीधर इवोदप्रत्रिशृङ्गो भरतर्षभ // 23 - 1500 -