________________ 1. 112. 45] द्रोणपर्व [7. 113. 26 सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च // 45 नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः। - इति श्रीमहाभारते द्रोणपर्वणि यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः // 13 द्वादशाधिकशततमोऽध्यायः॥ 112 // एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः। शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः // 14 धृतराष्ट्र उवाच / ततः प्रावर्तत नदी घोररूपा महाहवे। . महानपनयः सूत ममैवात्र विशेषतः / बभूव च विशेषेण भीरूणां भयवर्धिनी // 15 स इदानीमनुप्राप्तो मन्ये संजय शोचतः // 1 . वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा / / यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् / / संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः // 16 इदानीमत्र किं कार्य प्रकरिष्यामि संजय // 2 . सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः / यथा त्वेष क्षयो वृत्तो ममापनयसंभवः / स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः // 17 . वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय // 3 जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः / / संजय उवाच / सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः // 18 कर्णभीमौ महाराज पराक्रान्तौ महाहवे। कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः / बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ // 4 प्रासतोमरसंघातैः खड्गश्च सपरश्वधैः // 19 भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः / / सुवर्णविकृतैश्चापि गदामुसलपट्टिशेः / / विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् // 5 वत्रैश्च विविधाकारैः शक्तिभिः परिघैरपि / तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः / शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी // 20 आकीर्यत रणे भीमः शतशोऽथ सहस्रशः / / 6 कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः / तयोः शरैर्महाराज संपतद्भिः समन्ततः / तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत // 21 बभूव तव सैन्यानां संक्षोभः सागरोपमः // 7 वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि / भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम / गजाश्वमनुजैभिन्नैः शस्त्रैः स्यन्दनभूषणैः // 22 अवध्यत चमूमध्ये घोरैराशीविषोपमैः // 8 तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा / वारणैः पतितै राजन्वाजिभिश्च नरैः सह / पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः // 23 अदृश्यत मही कीर्णा वातनुन्नैर्द्वमैरिव // 9 अचिन्त्यमद्भुतं चैव तयोः कातिमानुषम् / ते वध्यमानाः समरे भीमचापच्युतैः शरैः / दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत / / 24 प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् // 10 अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे / ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् / आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् / प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः // 11 निपातितध्वजरथं हतवाजिनरद्विपम् // 25 ते शरातुरभूयिष्ठा हताश्वनरवाहनाः / गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा / उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् // 12 तथाभूतं महत्सैन्यमासीद्धारत संयुगे। म. भा. 190 - 1513 -