Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रिय टीका अ/६ निधनसमाधिननिम्पणम्
काल्कि कीहित=यूतक्रीडादिकम् अनुस्मर्त्ता = चिन्तयिता नो भवति, स निर्ग्रन्थ भवति । शेष व्याख्यातमायम् ॥९॥
॥ इति पष्ठ समाधिस्थानम् ||
८९
सप्तममाह
मूलम् नो पणीय आहार आहारेता हवड से निग्गथे । त कहमिति चे आयरियाह - निग्गथस्स खलु पणीय पाणभोयण आहारेमाणस्स भयारिस्त बभचेरे सका वा कखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भय वा लभेजा, उम्माय वा पाउणिजा दीहकालिय या रोगायक हवेजा, केवलिपन्नत्ताओ वा धम्माओ भसेज्जा । तम्हा खलु णो णिग्गये पणीय आहार आहारेजा ॥१०॥
छाया - नो प्रणीतमाहारमाहारयिता भवति, स निर्ग्रन्थ । तत्कथमिति चेदाचार्य जाह-निर्ग्रन्यस्य सल प्रणीत पानभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का या काड्सा वा विचिकित्सा वा समुपद्येत, भेद वा लभेत, अन व समापस्थान इस प्रकार है-'णो इत्थीण पुन्चरय इत्यादि ।
अन्वयार्थ - जो माधु (उत्वीण पुत्र्वरय वा पुत्रकीलिय वा अणुमरित्ता हवट से निग्गये - श्रीभि पर्वत पूर्वकोडित अनुस्मर्त्ता नो भवति स निर्ग्रन्थ.) पूर्वकाल मे अपनी स्त्री के साथ भोगे हुए भोगो का स्मरण नही करता है, उनके साथ कीगई ओं को नही विचारता है वह निर्ग्रन्थ है । अवशिष्ट पदों का भावार्थ यहा पर पहिले की तरह जानना चाहिये || ]]
अनेक क्रीडा
હવે છઠ્ઠું બ્રહ્મચર્યં સમાધિસ્થાન કહેવામા આવે છે તે આ પ્રકારનુ છે— "on zen gay" Scale!
अन्वयार्थ - ? साधु इत्यीण पुव्वरय वा पुव्वकालीय वा अणुसरिता डवर से निग्गथे - खीभि पूर्वरत पूर्वक्रोडित अनुस्मर्त्ता नो भवति स निर्ग्रथ पूर्व अजमा भेटखे દીક્ષિત થયા પહેલા ગૃહસ્થી અવસ્થામા પેાતાની સ્ત્રી સાથે ભાગવેલા ભાગેાનુ સ્મરણ કરતા નથી, એની સાથે કવામા આવેલ અનેકવિધ ક્રીડાઓને વિચારતા નથી, તેજ નિ થ છે . અવશષ્ટ પદાને ભાવાથ અહી પહેલાના પર્દા પ્રમાણે સમજી લેવા જોઇએ ! ૯ ॥