Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७६
उहाध्ययनमः
शिमूत्रम्-डेम संरीर अणि, अKई असुईसभर ।
असासंयावासमिणं, दुरसंसाणभायंणं ॥१२॥ छाया-ढ शरीरमनित्यम् , शत अशुचिसम्माम् ।
जगावापासमिद, दुग्यरडेगाना भाननम् ॥१२॥ टीका---'इम' इत्यादि।
हे अध! हे तात ! इद शरीरम् अनित्यम् मगाश्वतम् , अशुचिस्वभावा देशपवित्रम्, तथा अशुचिसम्भ-अशुचिभ्या-गोणिताभ्या समव उत्पत्ति येस्य तत्ताश चास्ति । तया-द गरीरम् अशावताराम अगाश्वतःअनित्यः जारास स्थिति यस्य यस्मिस्तत्तथा, जीरस्यानित्यनियामम्यान, दापोशानाम् दुःखानि-जन्मजरामृत्युमभृतीनि, लेगा धनहानि स्वजनरियोगादयस्तेपाम् , यहा -दुःखम् अशात तदेवपो ये हेगा: रोगादयस्तेपा भाजन-स्थान चास्ति । पुनः 'इदम्' इत्युपादान शरीरस्यातीवासारत्वादनार्थम् ॥१२॥
फिरभी~-'इम' इत्यादि।
अन्वया--(इम सरीर अणिच्च-उद शरीर अनित्यम्) यह शरीर अनित्य (असुइ-अशुचि) स्वभावत. अपवित्र एव (असुइसमव-अशुचि सभवम्) अशुचि मलमूत्र आदि पदारों से उत्पन्न हुआ है। तथा इसमे जीव की स्थिति अल्पकाल तक ही रहने वाली है इसलिये यह (असासया वासम्-अशाश्वतावासम्) अशाश्वतावास-अल्पकाल तक ही टिकनेवाले हैं। एव (दुवकेसाण भायणम्-दुःखलेशानाम् भाजनम्। जन्म-जरा-मरण आदि दु.खो का तथा धनहानि, स्वजन वियोग आदि शो का स्थान है।
छ॥ पशु-"इम" sruilt !
मक्याथ-३म सरीर अणिच्च-इद शरीर अनित्यम् ा शरीर अनित्य, असुइशुचि २१माथी अपवित्र भने असुइसमव-अशचिसभवम् भभूत्र माहिथी पन्न થયેલ છે આમા જીવની સ્થિતિ અલ્પકાળ સુધી જ રહેવાવાળી હોય છે આ કારણે असासयावासम्-अशाश्वतावासम् । अवतावास- सुधील ८५५०वाजा
antarम, स, भ२५, आदि दुक्खकेसाण मायणम्-दुखलेशानाम् भाजनम् એનું તથા ધન હાની સ્વજન વિંગ, આદિ કલેશનું સ્થાન છે