Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदना टामा । २३ श्रीपानायचरितनिम्पणम्
केगी माहमूलम्-मग्गे' ये इड के वुत्ते केशी गोयममवी ।
तओ के सिववत तु,गोयमो इणमव्ववी ॥३२॥ छाया--मार्गश्च दनि । उक्त ? कमी गौतममनीन ।
तत केगिन तुरन्त तु गौतम दमनवीत् ॥६२।। टीका---'मग्गे ' इत्यादि ।
मार्ग =सन्मार्ग . 'च' शब्दान्मार्गा अपि यो या ।व्याच्या पूर्व मन् ॥६॥ गौतमः माहमूलम् कुप्पवयणपासडी सव्वे उम्मग्गपट्टिया।
सम्मग तु जिणवाय, एस मग्गे हिं उत्तमे ॥३॥ छाया--कुपवचनापण्डिन स उ मनपम्धिता ।
सन्मार्गम्तु जिनाग्यात , एप मार्गो हि उत्तम ॥६॥ टीका--'कुप्पवरणपामडी' त्यादि।
उह लोके ये कुप्रवचनपापण्डिन. पिलादि दर्शनानुयायिन सन्ति । ते सर्वे उन्मार्गपस्थिता बहुविधापारयुक्तमार्गेग प्रस्थिता सन्ति । जनेन कुपवमुणी ह न नस्सामि-तनो मुने सहन नच्यामि) यही कारण है की मै समार्ग से स्खलित नहीं हो सका हु ॥३१॥
केशी प्रमण पृरते दे--'मग्गे य' इत्यादि। .
वे सन्मार्ग या उन्मार्ग या है ? तर गौतमस्वामीने उनको उन्न प्रकार समझाया । देगा।
"कुप्पवयणपासडी' इत्यादि। अन्वयार्थ-इस लोक मे (कुप्पवयणपासडी-कुमवचनपाण्डिन ) अपिल ततो मुने अह न पश्यामि मा ४१२६१ छ रेनाबी सभाशयी मलिता શકતો નથી ૬૧
उशी प्रमश पूछे छे.. "मग्गे य" त्यादि।
એ સન્માર્ગ અને ઉન્માગ છે ? ત્યારે ગૌતમ સ્વામીએ તેને આ પ્રકા રથો સમજવ્યુ દશા
"कुप्पवयणपासडी" त्या | मन्वयार्थ --ITTमा कुप्पवयणपासडी-कुपवचनपापण्डिनः अपिल मशिनाना
स्वास्न नस्सामि-ततो पापयुक्तमार्गेण मन्थि दर्शनानुगारिन सानि