Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रियदर्शिनी टीका अ २४ अप्टप्रवचनमावर्णनम्
कथ विगोधयेत् ? इत्याह--- मूलम्-उम्गमुपायण पढमे, बीए सोहिज एसंण ।
परिभोगम्मि चउक्क, विसोहिजे जय जई ॥१२॥ या--उद्गमोत्पादन प्रथमाया, द्वितीयाया शोधयेटेपणाम् ।
परिभोगे चतुष्क, विगोषयेद् यतमानो यनि ॥१२॥ टीका-'उप्णमुप्पायण' इत्यादि ।
यतमानो यतना कुर्वाणो यति'सयत प्रथमाया गवेपणेपणायाम् उद्गमोत्या दनम् उद्गमोत्पादनादोपान् गोधयेत्-परिहरेत् । उद्गमदोपा आधादिय पोडश, उत्पादनादोपा धाव्यादयोऽपि पाडगेव सन्ति । द्वितीयायाग्रहणेपणायाम् एपणाम् एपणाटोपान्-शङ्कितादीन् दश दोपान् शोधयेत्-परिहरेत् । तथापरिभोगे-परिभागेपणाया चनुक-पिण्डशग्यावस्त्रपानात्मक विशोधयेत् उद्गमा दिदोपपरिहारपाक शुद्धमेव पिण्डादिचतुक परिभुञ्जीत । उक्तच--
मूलम्--"पिंड सेन च वत्य च चत्य पायमेव य ॥ काया--पिण्ड गण्या व वात्र च, चतुर्य पानमेव च, इति ॥१२॥
पपणा सा कैसे वियोधन करे 'सो कहते है-'उग्गमुप्पायण इत्यादि। __ अन्वयाथे--(जय जई-यतमान यति । यतना करने वाला यति (पढमे-प्रथमायाम्) प्रथम गवेपणा एपणा मे (उग्गुमुप्पायण-उद्गमोत्पा दनम् ) उद्गमोत्पादना दोपो का (मोहिन-शाधयेत्) परित्याग करे । आधाकर्म आदि सोलह १६ उहमीप एव धान्यादिक सोलह १६ उत्पादना दोप है। (योग-द्वितीयायाम) ढमरी ग्रहणण्पणा मे (एसण सोहिज-पणाम् शोषयेत्) शक्ति आदि दस एपणा के दोपो का परि त्याग करे। तथा (परिभोगम्मि-परि भोग एपणा मे (चउक्क विसोहिजचतुष्क विशोधयेत) पिण्ड, शग्या, वस्त्र एव पात्र इन चार वस्तुओं का उद्गमादिक दोपों के परिहार पूर्वर सेवन करे । “पिण्ड सेन्ज च वत्य च येपणानु म विशाधन थाय? ते यामा माछ--"उग्ग मुप्पायण" त्याह।
गन्या --जय जई-यतमानो यति यतना ४२५०वाणा यति पढमे-प्रथमाया प्रथम गवेषणा पायामा उग्गुमुप्पायण-उगमोत्पादनम् दसवता होना सोहिज्नશોધa પરિત્યાગ આધાકર્મ આદિ સેળ ઉદ્ગમ દોષ અને ધાવ્યાદિક, સોળ उत्पाहना होष छ पीए-द्वितीयायाम् ॥ील अडय सेवामा एसण सोहिजएपणा शोधयेत शति माहिश मेषाना होपोने परित्या ४२ तथा परिभोगम्मिपरिभोगे परिसर मेपामा चउक्त विसोहिज्न-चतुप्फ विशोधयेत् पिंड, शय्या, વસ્ત્ર અને પાત્ર આ ચાર વસ્તુઓને ઉદ્ગમ આદિક દેશોના પરિવાર પૂર્વ સેવન
Loading... Page Navigation 1 ... 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130