Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
९९५
प्रियदर्शिनी टीका अ २४ अप्टप्रवचनमावर्णनम्
सम्पत्यध्ययनार्थमुपसहरन्नेतदाचरणफलमाहमूलम्-एया पवयर्णमाया, जे' सम्म आयरे मुंणी।
सो खिप्पसबससारा, विप्पमुच्चड पडिए ति वेमि ॥२७॥
॥इइ पचयणमाइय चउवीसइम अज्झयणं समत्त ॥२४॥ जाया-एताः प्रवनमातृ , यः सम्यगाचरति मुनिः।।
स क्षिम सर्वससाराद्, विप्रमुच्यते पण्डित इति ब्रवीमि ॥२७॥ टीका-'एया' इत्यादि ।
यो मुनि एताः-पूर्वोक्त अष्ट प्रवचनमातः सम्यक् अवपरीत्येन, न तु दम्भादिना, आचरति-सेवते । पण्डितः तत्त्वातत्त्वविवेक्वान् स मुनि तिम-शीघ्र सर्वससारात चतुर्गतिकरूपसकलससारात् विप्रमुन्यतेसर्वथा मुक्तो भवति । 'इति ब्रवीमि' इत्यस्यार्थः पूर्ववद् वो-य. ॥२७॥ इतिश्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापा लापक-प्रविशुद्धगद्यपधनैक्ग्रन्थनिर्मापक-बादिमानमर्दक-शाहृत्रपति-कोल्हा पुर-रानमदत्त-'जैनशास्त्राचार्य' पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदेवारर-पूज्यश्री पासीलालबतिविरचितायामुत्तरा ध्ययनम्त्रस्य प्रियदर्शिन्याख्याया व्यारयाया 'प्रवचनमात'
____ नामक चतुर्विंशतितममध्ययन सम्पूर्णम् ॥२४॥ फल कहते हैं--'ण्या' इत्यादि । ___ अन्वयार्थ-(जे भुणी-यः मुनिः)जो मुनि (ण्यापचयणमायो-एता प्रबचनमात) इन पूर्वोक्त अष्टप्रवचन माताओं को (सम्म-मम्यक) अविपरीतता से-दम्भादिक रहित (आयरे-आचरति, पालते है (पडिरा-पडितः) तत्वातत्वविवेकवान् वे मुनि (खिप्प-क्षिपम् ) शीन ही (सव्वससारामर्वससाराव) चतुर्गतिकरूप समस्त ससार से सर्वथा (विप्पमुचडविप्रमुच्यते ) मुक्त हो जाते है। ऐसा मैं कहता हु ॥२७॥
यह चौवीस वा अध्ययन समाप्त ॥२४॥ अध्यनना पस हार ४२ती सूत्रा२ तेना मायरनु ॥ ४ छ-"एया" रिया
अन्वयार्थ--जे मुणी-य मुनि २ मुनि पवयणमाया-पताः प्रवचनमा मा पूवात 2418 अवयन भातायान सम्म-सम्यक् मविपरिततायी हम माहिया २४ात मनीने श्रायरे-चरति पाणे छ पडिए-पडित: तत्वातत्वना विश्वाजाते मुनि खिप्प-क्षिप्रम् शीघरे सव्वससारा-सर्वससारा यार गति३५ समयमारवा સર્વથા મુક્ત બની જાય છે એવું હું કહુ છુ ૨૭
શ્રી ઉત્તરાયન સૂત્ર ચોવીસમું અધ્યયન પૂર્ણ ૨Y
Loading... Page Navigation 1 ... 1127 1128 1129 1130