SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ ९९५ प्रियदर्शिनी टीका अ २४ अप्टप्रवचनमावर्णनम् सम्पत्यध्ययनार्थमुपसहरन्नेतदाचरणफलमाहमूलम्-एया पवयर्णमाया, जे' सम्म आयरे मुंणी। सो खिप्पसबससारा, विप्पमुच्चड पडिए ति वेमि ॥२७॥ ॥इइ पचयणमाइय चउवीसइम अज्झयणं समत्त ॥२४॥ जाया-एताः प्रवनमातृ , यः सम्यगाचरति मुनिः।। स क्षिम सर्वससाराद्, विप्रमुच्यते पण्डित इति ब्रवीमि ॥२७॥ टीका-'एया' इत्यादि । यो मुनि एताः-पूर्वोक्त अष्ट प्रवचनमातः सम्यक् अवपरीत्येन, न तु दम्भादिना, आचरति-सेवते । पण्डितः तत्त्वातत्त्वविवेक्वान् स मुनि तिम-शीघ्र सर्वससारात चतुर्गतिकरूपसकलससारात् विप्रमुन्यतेसर्वथा मुक्तो भवति । 'इति ब्रवीमि' इत्यस्यार्थः पूर्ववद् वो-य. ॥२७॥ इतिश्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापा लापक-प्रविशुद्धगद्यपधनैक्ग्रन्थनिर्मापक-बादिमानमर्दक-शाहृत्रपति-कोल्हा पुर-रानमदत्त-'जैनशास्त्राचार्य' पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदेवारर-पूज्यश्री पासीलालबतिविरचितायामुत्तरा ध्ययनम्त्रस्य प्रियदर्शिन्याख्याया व्यारयाया 'प्रवचनमात' ____ नामक चतुर्विंशतितममध्ययन सम्पूर्णम् ॥२४॥ फल कहते हैं--'ण्या' इत्यादि । ___ अन्वयार्थ-(जे भुणी-यः मुनिः)जो मुनि (ण्यापचयणमायो-एता प्रबचनमात) इन पूर्वोक्त अष्टप्रवचन माताओं को (सम्म-मम्यक) अविपरीतता से-दम्भादिक रहित (आयरे-आचरति, पालते है (पडिरा-पडितः) तत्वातत्वविवेकवान् वे मुनि (खिप्प-क्षिपम् ) शीन ही (सव्वससारामर्वससाराव) चतुर्गतिकरूप समस्त ससार से सर्वथा (विप्पमुचडविप्रमुच्यते ) मुक्त हो जाते है। ऐसा मैं कहता हु ॥२७॥ यह चौवीस वा अध्ययन समाप्त ॥२४॥ अध्यनना पस हार ४२ती सूत्रा२ तेना मायरनु ॥ ४ छ-"एया" रिया अन्वयार्थ--जे मुणी-य मुनि २ मुनि पवयणमाया-पताः प्रवचनमा मा पूवात 2418 अवयन भातायान सम्म-सम्यक् मविपरिततायी हम माहिया २४ात मनीने श्रायरे-चरति पाणे छ पडिए-पडित: तत्वातत्वना विश्वाजाते मुनि खिप्प-क्षिप्रम् शीघरे सव्वससारा-सर्वससारा यार गति३५ समयमारवा સર્વથા મુક્ત બની જાય છે એવું હું કહુ છુ ૨૭ શ્રી ઉત્તરાયન સૂત્ર ચોવીસમું અધ્યયન પૂર્ણ ૨Y
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy