Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९२२
इदानीं कायगुप्तिमाह-मूलम् - ठाणे निसीयैणे चैव, तहे यं तुर्यहणे । घणे, इदिर्याण चं जुजंणे ||२४||
उल्घण
उत्तराध्ययन सूत्र
1
संरभैसमारभे, आरम्मि तहे यें । काय पवमाण तुं, नियंत्तिज्ज जेय जैई ||२५|| छाया - स्थाने' निपदने चैत्र, तथैव च वर्त्तने ।
उल्लद्दनमलङ्घने, इन्द्रियाणा च योजने ॥२४॥ सरम्भसमारम्भे, आरम्भे तथैव च ।
काय मर्त्तमान तु निवर्तयेद् यतमानो यतिः ॥ २५॥ टीका--'ठाणे' इत्यादि ।
}
स्थाने = ऊर्ध्वस्थाने, चैत्र -च-पुन निपदने उपवेशने, तथैव च यग्वर्तने शयने उल्लङ्घनमलड्ने उल्लड्न च मलड्न चेत्यतयो' समाहारस्तस्मिन् तत्र उलने = सकृत् तथा विधनिमित्ततो गर्भाद्युत्क्रमणे माने असकृदुलने, तथा - इन्द्रि करने में प्रवृत्ति करने रूप वचन व्यापार का नाम आरभ है । यतनावान यति का कर्तव्य है कि वह अपनी वचनगुप्ति को सरम्भ, ममारम्भ एव आरभ में न लगावे । इन सरम्भादिक से वचन को हटाना इसी का नाम चचोति है ॥२३॥
अब तीसरी कायगुप्ति को कहते हैं- 'ठाणे' इत्यादि ।
k
अन्वयार्थ (ठाणे -स्थाने) खडे होने में (निसीयणेच निषदने) तथा बैठने (तव य तुणे - तथैव त्वग्वर्तने) शयन करने मे (उल्लघणघणे - उल्लघने) उल्घ करने में किसी खड्डे आदिको एक बार उछलकर पार करने में प्रलघन करने मे अर्थात् बार २ उछलकर किसी खड्डे કારણભૂત મંત્રાદિકાના જાપ કરવામાં પ્રવૃત્તિ કરવા રૂપ વચન વ્યાપારનુ નામ આરભ છે તનાવાન પતિનુ કન્ય છેકે, તે પેાતાની વચનગુપ્તિને સ૨ભ, સમાર ભ અને આર ભમાં ન લગાડે ા સ ૨ ભાદિકથી વચનને હઠાવવુ તેનુ નામ વચેપ્તિ છે ॥૨૩॥ वेत्रीलायगुप्तिने हे - "ठाणे " धत्याहि !
अन्वयार्थ--ठाणे-स्थाने उभा थवामा तथा निसीयणे च निषदने मेसवाभा
तदेव य तुयहणे - तथैव त्वग्वर्त्तने वा उल्लघणपलघणे - उल्लघनमलघने cau કરવામા કાઇ ઉભેલાને ઉછાળીને પાર કરવામા આવે પ્રણ ધન કરવામાં વારે વાર