Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1125
________________ ९८९ - - - - प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् - अस्या मनोगुप्तेरेव स्वरूप निर्दिगन्नुपदेष्टुमाह । मूलम्-संरभसमारभे, ऑरभे यें तहेवें यं । म पवत्तमाणं तुं नियत्तिज जय जई ॥२१॥ छाया-सरम्भसमारम्भे, आरम्भे च तथैव च । मन. प्रवत्तमान तु, निवर्तयेद् यतमानो यति ॥२१॥ टीका-~'सरभसमारभे' इत्यादि। । . यतमानो यतना कुर्वाणो यति. सरम्भसमारम्भे-सरम्भ'सकल्पः, सच मानसः'तथाऽ ध्यास्यामि यथाऽसौ मरिप्यतीत्येवविध , समारम्भः पर पीडाकरोचाटनादिनिमित्त यानम् , अनयोः समाहारस्तस्मिन् , च-पुनः भारम्भे च आरम्भः परमारणक्षमाशुभध्यानरूप , उक्तश्च-"सफप्पो सरभो, परितावकरी भवे समारभो आरभो उद्दवओ, मुद्धनयाण तु सन्वेसि ॥" इति तस्मिन्नपि पवर्तमान मन तथैव आगमोक्तमकारेणैव तु=निश्चयेन निवर्तयेत् ॥२१॥ इसी मनोगुप्ति का स्वरूप कहते हुए भूत्रकार उपदेश करते हैं--'सरभसमारभे' इत्यादि। अन्वयार्थ -(जय जई-यतमान. यति') यतना करता हआ यति (सरसमारभे तहेव य आरभे पवत्तमाण मण नियत्तिज-सरम्भसमारम्भे तथैव आरम्भे प्रवर्तमान मन निवर्तयेत्) सरम्भ में-अशुभ सक स्प मे. जैसे में इस प्रकार से यान करूँगा' कि जिससे यह मर जायगा ऐसे अशम विचार में, समारम्भ मे-परपीडा कारक उच्चाटनादिक के निमित्तभूत भ्यान मे, तथा आरम्भ मे-परको मारण मे समर्थ अशुभ ध्यान में प्रवर्तमान मन को आगमोक्त विधि के अनुसार हटावे इसका नाम मनोगुप्ति है ॥२१॥ मा मनास्तिमा २१३५२ ४९। सूत्रधार पहेश ४२ छ-"सरभ समारभे" UAGE __ मन्क्या -जय जई-यतमान यति यतना रनार यति सरभसमारभे तहेव य आरभे पवत्तमाण मण नियत्तिन्न-सरम्भसमारम्भे तथैव आरमे प्रवर्त मान मन. निवत्तयेत् स२ सभा -मम स ४६५मा म "हु मा प्रानु ध्यान કરીશ” કે જેનાથી આ મરી જશે એવા અશુભ વિચારમા, સમાર મા–પરપીડા કારક ઉચાટનાદિકના નિમિત્તભૂત ધ્યાનમા તથા આર ભમાં પરને મારવામાં સમર્થ અશુભ ધ્યાનમાં પ્રવર્તમાન બનીને મનને આગોકત વિધિ અનુસાર હટાવે તેને નામ મને ગુપ્તિ છે ૨૧

Loading...

Page Navigation
1 ... 1123 1124 1125 1126 1127 1128 1129 1130