Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
०८०
गान
श्रमान काले=अवसरे भापत रे ॥१०॥
उक्ता भाषासमिति, नवैपणासमितिमाह-मूलम् -- गवेसेणाए गहणं ये, परिभोगेर्सणा यें जा । आहारोवाहिसेज्जाए, एवं तिपिंण विसोहे ||११||
मिता=परिमितायारत्यज्यत भरतीमा भाषा
छायापणाया ग्रहणे च परिभाषिणा च या ।
आहारोपधिशम्या, एतास्तिो विशोधयेत् ॥ ११ ॥ टीका- 'गवेसणाए' इत्यादि ।
गवेपणायाम् = श्रन्येपणाया या एपणा, ग्रहणे=स्वीकार च या एपणा, च परिभोगेपणा = परिभोगे - आसनने पपणा - परिभोगेपणा एवास्तिस्र एपणा सयमार्थ साधुभ्य ममुपदिष्टा । सयतः आहारोपधिशग्यास - आहार अशनादिक उपधि =बखपानादि, शय्या वसतिरूपा ताग्नु, एताः पूर्वता तिस्र एपणा विशो धयेत् निर्दोषा कुर्यात् । ' आहारोसेजाए' इत्यत्वादेस्त्वम् । गवेषणादिभिरादरादित्रय विशेोधयेदिति सक्षेपार्थ. ॥११॥
का (परिवज्जिहु - परिवर्ज्य) परित्याग करके (पन्नर सजए - प्रज्ञावान् सयत.) मज्ञाशाली यमी मुनि (असावज्न मिय मास-अमापद्या मिता भाषाम् ) निर्दोष एव परिमित भाषा को (काले काले) अवसर पर (भासिज भाषेत) वोले ॥१०॥ अत्र तीमरी पणा समिति से कहते है-- ' गवेसणा' इत्यादि । अन्वयार्थ -- (गवेसणा गणे य जा परिभोगेणा - गवेषणाया हणे च या पणा याच परिभोगेपणा) अन्वेषणा में तथा स्वीकार मे जो एषणा है तथा आसेचन मे जो पणा है सो साधु (एए तिन्निता तिस्र ) इन तीन पणाओ को (आहारो वहिसेजाए विमोहन आहारोपधि शय्यासु विशोधयेत् ) आहार उपाधि एव शय्या मे निर्दोष रखें। यह एपणा समिति है ॥१९॥ परिवज्जित्तु - परिवर्ण्य परित्याग ने पन्नव सजए - प्रज्ञावान् सयत प्रज्ञाशाणी નયમ મુનિ નિર્દોષ તથા પરિમિત ભાષાથી અવસર ઉપર ખેલે છે !
हवे त्री भेषा समितिने हे छ-“गवेसण " छत्याहि ।
अन्वयार्थ -- गवेसणाए गहणे य जा परिभोगेसणा - गवेषणाया ग्रहणे च या पणा याच परिभोगैषणा अन्वेषणामा तथा स्वोरमा ने शेषा छ तथा आसेवनमा शेष है ते साधु एए विन्नि- एता तिस्र मात्र शेषयामाने आहारोवइसेज्जाए बिसोहए- आहारोपधिशय्या विशोधयेत् आहार, उधिने શય્યામાં નિર્દોષ રાખે આ એષણાસમિતિ છે. ૧૧