Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९४
द्विचत्वारिशहोपरहिनम्, अनयोः समाहारद्वन्दः, तम्य तथोक्तस्या पिण्डम्य साघवो गरमीर ग्रहण कुन्ति । पनदाचरण तर दुपर-दुरनुनरम् । अनेन तृतीयमहारतस्य दुप्परत्व मचितम् ॥२७॥
चतुर्थमहारतस्य दुप्फरतामाहमूलम्-विरई अवभचेरेस्ल, कामभोगरसन्नुणा।
उग्ग महव्यं वर्भ, धारेयव्य सुर्दुकरम् ॥२८॥ छाया-विरतिरब्रह्मचर्यस्य, कामभोगरसजेन ।
उग्र महानत ब्रम, धारयितव्य मुदुष्करम् ॥२८॥ टीका-विरई' इत्यादि।
हे पुत्र ! सोधुना अब्रह्मचर्यस्य मैथुनस्य यावजीर विरति कर्तव्या, सणिजस्स गेहणा-अनवचैपणीयस्य ग्रहणम) अनवद्य-निर्दोष अचित्त मासुक तथा बयालीम दोपों से रहित एपणीय पिण्ड को हरी वे ग्रहण करते सो हे वेटा! (दुकरम्-दुष्करम् ) यह भी तुम से यावज्जाव निभना दुष्कर-मुस्लि है।
भावार्थ- साधु की जितनी भी महानतादि रूप क्रियाएँ है, वे सब उनकी यावज्जीव है . जर वे अदत्त एक शलाका तकभी नहीं ले सकत है तथा दत्त भी अनवद्य एव एपणीय हो ग्रहण करते है तब यह सब तुम से दुष्कर है। इससे तृतीय महावत मे दुष्करता कही गई है ॥ २७ ॥
'विरई' इत्यादि।
अन्वयार्थ हे पुत्र ! साधु कों यावजीव (अबभचेरस्स विरइ.. पता नथी जी अपाये छत पर अणवज्जेसणिज्जस्स गेहूणा-अनवद्याप णीयस्य गृहणम अनवध-निहाप मथित प्रामु तथा तालीस होपाधी राहत सपा પીંડને જ તેઓ ગ્રહણ કરે છે તે હે બેટા ! આ પણ તમારાથી જ દગીભર નીભાવવું दुकरम्-दुष्करम् हु०४२-मुश्त छ
| ભાવાર્થ – સાધુની જેટલી પણ મહાવતાદિપ કિયાઓ છે તે સઘળી તેના માટે જીવનભર માટેની છેઆથી જ્યારે તે અદત એક સળીને પણ લઈ શકતા નથી તથા અપાયેલ પણ અનવદ્ય અને એષણીય જ ગ્રહણ કરે છે ત્યારે આ સઘળુ તમારા માટે દુષ્કર છે આથી ત્રીજા મહાવ્રતની શ્કરતા બતાવવામા આવેલ છે કે ૨૭ %
"चिरई" त्यादि। स-पाय:- पुत्र! साधुये गान२ अवभचेरस्स बिरई-अब्रह्मदयस्य