Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टीका २३ श्रीपाना पचरितनिरूपणम
। न यथा ।।
२
(३) पुरणापि रुपायाणा चना मे ष्ठित वनिमित्तम् ) १, परप्रतिष्ठित - ( परनिमित्तम्) तदुमनप्रतिष्ठित - - ( परनिमित्तम् ) ३, अप्रतिष्ठित - ( निरर्थकम् ) ४ | तनात्नमनिष्टितादिमेवाच तुर्विधस्य कोम्य पूर्वोक्तरीत्या पञ्चविंशत्यागुणितेन गत भेदा भवन्ति । एवमेत्र 'मानादीना त्रयाणामपि । सर्वसनया चत्वारिगतानि भेदा उपायाणा भवन्ति । [४) पुनरन्यकरण कपागाणा चत्वारो भेदा. तद् यथा क्षेत्रम्, वा तु, शरीरम् उपधिच । तत्र क्षेत्रादिभेदाच्चतुविर्धस्य कोपस्य पूर्ववत् गत भेदाः । एव मानादीनामपि । सर्वसकरनया चत्वारि शतानि भेदा' भवन्ति । इत्थ' पोडश शतानि भेा भवन्ति ।
F
(५) कार्ये कारणोपचारात् पायाणा पभेदा अन्येऽपि भवन्ति । तद् (३) तीसरे प्रकार से भी कोधादिक कपायो के चार भेद इस तरह से होते है -- (१) आत्ममनिष्ठित (स्वनिमित्त) २ परमतिष्ठित ( पर निमित्त) तनुभव प्रतिष्ठित (सपर निमित्त) ४ अप्रतिष्ठित (निरर्थक ) इन चार प्रकार के कोधका पूर्वोक्त पच्चीम के साथ गुणा करने से क्रोध सौ १०० प्रकार का हो जाता है। इसी तरह मानादिकों के भी भेद जानना चाहिये ।
(४) चौवा प्रकार यह हे क्षेत्र, वास्तु, शरीर, उपनि ! क्षेत्रादिक के भेद से चार प्रकार के क्रोध का पूर्वोक्त पच्चीस के साथ गुणा करने पर क्रोध के सौ १०० भेद जानने चाहिये। इसी तरह मानादिक कपार्यो के भी । इस प्रकार इस चारों प्रकारो के चारमौ चारसौ ४००-४०० भेदों को जोड़ देने पर कपायो के सोलसौ १००० भेड़ हो जाते है । (५) कार्य मे कारण के उपचार से पायो के छह भेद और भी (૩) ત્રીજા પ્રકારથી પણ ક્રોધાદિ કષાયેના ચાર ભેદ આ રીતે થાય છે ૧ આત્મપ્રતિષ્ઠિત ૨ પપ્રતિષ્ઠિત ૩ તદુભયપ્રતિષ્ઠિત, ૪ અપ્રતિષ્ઠિત, આ ચા પ્રકારના ક્રોધને પૂર્વકત પચીસની સાથે ગુણુાકાર કરવાની ધ ૧૦૦ પ્રકારના થઈ જાય છે. આજ પ્રમાણે માનાદિકાના ભેદને પણ જાણવા જોઇએ
(४) थोथे। अगर या प्रमाणे - क्षेत्र, वास्तु, शरीर, उपधि क्षेत्राहिना लेहयी ચાર પ્રકારના ક્રોધના આગલા પચીસની સાથે ગુણાકાર કરવાથી ક્રોધના સેા ભેરુ જાણવા જોઇએ આવી રીતે માનાદિક કાયાને પણ જાગ્રુવા જોઈએ આ પ્રમાણે એ ચારે પ્રકારના ચારસા ક્ષેદેને જોડી દેવાથી કષાયાન ૧૬૦૦ સેાળસા ભેદ થઇ જાય છે (૫) કાય મા કારણના ઉપચારથી પાયાના ખીન્ન પણ છ ભેદ થાય છે તે
1
→
९२३