Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रियदशिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् अम्मिन् लोके पिरामि-पिचरामि । 'सव्वसो' इत्यत्राप्त्वाद् द्वितीयार्थे 'शस्' प्रत्ययो पोध्यः ॥४१॥
ततःमूलम्--पासा य इंड के वुत्ता, केसी गोर्यममवची।
तओ के सि Qवतं तु, गोयमो इणमव्ववी ॥४॥ छाया-पागाश्च इति के उक्ता, ', केशी गौतममब्रवीत् ।
ततः केशिन ब्रुवन्त तु, गौतम ददमब्रवीद ॥४२॥ टीका-'पासा य' इत्यादि। इय गाथा व्याख्यातमाया ॥४२॥ तत:-- मूलम्-गिद्दोसाइओ तिव्वा, नेह पासा भयंकरा। -
ते छिदित्तु जहानाय, विहरामि जहकमं ॥३॥ छाया--रागद्वेपादयस्तीनाः, स्नेहपाशा भयङ्कराः ।
तान ठित्वा अधान्याय, विहरामि यथाक्रमम् टीका--'रागद्दोसाइओ' इत्यादि।
हे भदन्त ! रागद्वेपादयः रागद्वेषमोहप्रभृतय', तथा-तीनाः अतिगाढा है। इस लिये (लहुन्भूओ-लघुभृतः) वायु की तरह अप्रतिबद्ध विहारी होकर (विहरामि-विहरामि) इस लोक में विचरता हूँ ॥४१॥
'पासाय' इत्यादि। 'वे पोश क्या है ?” इस प्रकार केशी श्रमण के पूछने पर गौतम स्वामी ने उनको ऐसा कहा-॥४२॥
'रागदोसाइओ' इत्यादि। ___ अन्वयार्थ हे भदन्त ! (रागद्दोसाइओ-रागद्वेपादिक) रागद्वेष सपन हित मनी गये ७ मा २२ लहुन्भूओ-लघुभूत पायुनी भा मतिमविडारी मनोन विहरामि-विहरामि मा alsमा विय३ छु ॥४१॥
"पासाय" इत्यादि।
તે બ ધન કર્યું છે” આ પ્રમાણે કેશી શ્રમણના પૂછવાથી ગૌતમ સ્વામીએ તેમને આ પ્રમાણે કહ્યું જરા
"रागद्दोसाइओ" त्या ! मन्वयार्थ -- RE-1 ! रागहोसाइओ-रागद्वेषादयः । देष माहि तया