Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२
य
1
किच-मूलम् - अइति+संकटयाडपणे, लुगे सिंबलिपायवे । खेवियों' पास वडेणं, कड्डोड्डाह दुर ||५२३||
छाया -- यतितीक्ष्ण कण्टकाकीर्णे, तुद्र शात्मरिपादपे । क्षेपित पावद्ध वन्दु, कष्टारम् ॥५२॥ टीका--' अतिक्स' इत्यादि ।
•
हे मातापितरौ । पूर्वनेषु अतितीक्ष्णकष्टकारीर्णे = अतितीक्ष्णानि यानि कण्टकानि तैराकीर्णे = व्याप्ते तुद्रे-अत्पुत्रे, शाल्मलिपादपे = शाल्मलिवृक्षे पाश पहुँचता है। विचारा अकेला ही दुःख मोगा करता है। मेरी भी हे माततात । यह हालत पूर्वभवों में अनतवार हुई है। फिर इन बर्त मान के दुग्खों से डरने की कौनसी चिन्ता है ? ॥७२॥
और भी - 'अइति०' इत्यादि ।
+
अन्वयार्थ -- हे माततात । पूर्वभवों मे (आतिपाडणे तुगे पिलिपा- अतिती गटकाकीर्णे तुगे शाल्मलिपादवे) अति ater nahi से आकीर्ण तथा अत्यत ऊचे शाल्मलि वृक्ष पर मुझे ( पासवडे - पाशनद्वः) पाश द्वारा जकटकर परमाधार्मिक देवोने (दुक्करम्दुःसहम्) बडी बुरी तरह (कड्डो कड्ड्राहिं-कृष्टावकृप्टे) वींचातानी करके (खेविओ-क्षेपित) फेंका है।
भावार्थ- नरकों मे उन परमाधार्मिक देवोंने मेरी हे माततात् पूर्वभवों में बडी दुर्दशा की है। नूकीले काटोवाले ऊचे २ शाल्मलि સહાયતા કરવા પહેાચતે નથી બિચારી એકલે જ ડ્રુ ખ ભેગવ્યા જ કરે છે. મારી પણુ હું માત પિતા ! પૂર્વ`ભવમા આવી હાલત અનેક વખત થયેલ છે, તેા પછી વર્તમાન કાળમાં સાધુજીવનના આવા મામુલી ૬ ખેાથી ડરવાની ચિતા શા માટે કરવી ? ૫૫૧ अने- 'अइ तिक्ख" ४त्याहि અન્વયાય—હૈ માતાપિતા ' अत्यत पूर्वभवाभा अइतिक्खटयाइणे तुगे सिंवलिपायवे - अतितोभ्णकटकाकीर्णे तुगे शाल्मलि पादपे तीक्ष्ण डाटा मोथी लरेला तथा अत्यंत दया शादभसी वृक्ष उ५२ भने पासबद्धे - पाशबद्ध होरीथी भाधीने परमाध भिष्४ देवो दुक्करम्-दु सहम् पूत्र युरी शेते
क्ड्रोकडूाहि
1
कृष्टावकृष्टै मेयाणेय उरीने रेडी हीपेस हतेो
ભાવ નરકમાં આ પરમાધામિવાએ હું માતાપિતા । મારા પૂ ભવમાં ખમ જ દુર્દશા કરેલ છે. ખૂબ જ ધારવાળા કાટાથી ભરેલા ઉચા । ઉંચા