Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
८.४
उत्तराभ्ययनको विशेपो भवसि अधिक किम् ! यश्चिापि च साक्षात् पुरन्दरम् इन्द्र असि-मवसि, तथापि तेत्या न इच्छामि अभिलपामि-मम मनस्त्वयि सामिलाप न भवेदिति भावः। अय रूपायभिमानी, अतएवमुत्त' ॥४१॥ मूलम्-पखंदे जलिय जो.. धूमके दुरासय ।
नेच्छति वतय भो'तु, कुले जायो अगंधणे ॥४२॥ छाया-मस्कन्दन्ति ज्वलित ज्योतिप, धूमकेतु दुरासदम् ।
नेच्छन्ति वान्तक मोक्तु कुले जाता अगन्यने ॥४२॥ टीका-'परसदे' इत्यादि
गन्धनागन्धनभेदेन भुजगा द्विविधाः, तत्र गन्धनास्ते ये मन्त्रप्रयोगादिवशा दृष्टमदेशे वान्त विप पुनश्पन्ति, वद्भिन्ना अगन्धनास्तत्कुलमगन्धन, तस्मिन कुले जाता =समुत्पन्ना. सर्पाः, अलित-मदीन धमकेतु-धूम केतुश्चित यस्य सधूमकेतुस्त धूमध्यमित्यर्थ , अन एव-दुरासद-दुष्प्रवेश ज्योतिपम्, अग्नि प्रस्फ न्दन्ति प्रविशन्ति, किन्तु वान्तम्-उद्गीण-सन्त्यक्त विष भोक्तु नेच्छन्ति-नाभि भी हो तथा (सरव पुरदरो-माक्षात् पुरदरः) और तो क्या तुम साक्षाद इन्द्र भी हो (तहावि-तथापि) तो भी (ते न इच्छामि-ते न इच्छामि) मै तुमको नही चाहती हु ॥४१॥
और भी--'पक्खदे' इत्यादि।
अन्वयार्थ---(अगधणे कुले जाया-अगन्धने कुले जाता) अगन्यन कुल में उत्पन्न हुए नाग (जलियम्-ज्वलितम्) जाज्वल्यमान (वूमक. धूमकेतुम्) धूमरूप ध्वजावाली ऐसी (दुरासय-दुरासदम्) दुष्प्रवेश (जोइ-ज्योतिषम्) अग्नि मे (पवखदे-प्रस्कदन्ति) प्रवेश कर जाते हैं ललितामाथी नपा ५ तथा वधु तो डू सावपुर गग-साक्षात पुरदर साक्षात न्या . तहावि-तथापि ते ५ ते न इच्छामि-ते नइच्छामि હુ તમને ચાહતી નથી ૪૧
धुम॥ ५५ -"पकम्वदे" त्या !
स-पाय--अगधणे कूले जाया-अगन्धन ले जाता मान्यन उणमा Sपन 2ये नाम जलियम्-ज्वलितम् torqयमान धूमकेउ-धूमकेतुम् भ३५
जी मेवी दुरासिय-दुरासदम् प्रवेश जोह-ज्योतिषम् मतिमा पक्खदे