Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टोकाप २३ श्रीपार्श्वनाथचरितनिम्पणम् नानाविधविकल्पना नानाप्रकारोरणनिधान तार्यकर. कतम् । अय भाव.- एते जैनमापा सन्तीति प्रतीति लगेगा झटिति समायान्नु' इति हेतो सदोरक मु वरखिकारनोहरणादिक नानाविधमुकरण मायुना कृते निर्दिष्टम् । एतान्युपकरणानि यति वेत्र प्रतिनियतानि, नान्येपु । यदि साधूना लिङ्गमनियत भवेत् , तदा धूर्ता अपि आत्मान साधो पदेयुः। ततश्च साधुष्वपि लोकाना विश्वासो न स्यात् । अत ए7 भगवता सदोरकमुवाविमा रजोहरणादिकम् उपकरण साचूना कृते निर्दिष्टमिति । तथा यानार्थम् यासयमनिहस्तदर्थ-उपकरण विना वाग सयमगधेव स्यात् , ग्रहणार्थम्-ग्रहण-घस्य नान तदर्थ कथचिचि नविप्लपोत्पत्तायपि मुनिरहमस्मीति ज्ञानाथं लोके लिगस्य साधुनेपस्य प्रयोजनमस्ति ॥३२॥ 'ये जैनसाधु है' इस प्रकार से लौश्किजनों को समजाने के लिये (नाणा विह विफप्पण-नानाविधविकरपनम्) नाना प्रकार के उपकरणों का विधान तीर्थकरों ने किया है । 'ये जनसाधु है' इस बात को लोक मल्दी समझ जावें इसलिये मदोरकमुग्वचन्त्रिका, रजोहरण आदि नाना प्रकार के उप करण साधुओं के लिये निर्दिष्ट किये गये है। ये सर उपकरण यतिजनों में ही प्रतिनियत है अन्य में नहीं। यदि साधुजनो का चित्र अनियन होता तो धूर्तजन भी अपने को सायु कहने लग जाते तो इस तरह लोगों का विश्वास यतिजनों म नहीं होता, इसीलिये भगवान् ने यह पूर्वोक्त यतिचिह्न नियमित किया है । तथा (जत्तत्थ गहणत्व च लोगे लिंग पओयण-यात्रार्थ ग्रहणार्थ च लोके लिङ्गप्रयोजनम) यात्रा के लिये-सयम निर्वाह के लिये-एव कथचित चित्तमें विप्लब उत्पन्न होने पर भी 'मै मुनि हू' इस प्रकार अपने ज्ञान के लिये इस लोक्मे मा गुचिह्न को प्रयोजन है॥३२॥ साधु छ' मा प्राथी बनाने समपाने मारे नाणाविहरिप्पणनानाविधविकल्पनम् मने 16५४२नु विधानता ४२ ४३८ "म જૈન સાધુ છે આ વાતને લકે જલદીથી સમજી જાય આ માટે સદરકમુખવામિકા, રહરણ, આદિ નાના પ્રકારના ઉપકરણ સાધુઓને માટે નિર્દિષ્ટ કરવામાં આવેલ છે આ સઘળા ઉપકરણ યતિજનમાં પણ પ્રતિનિયત છે અન્યમા નહી જે સાધુ જનેનુ ચિન્હ અનિયત હે ત તે ધૂત માણસે પણ પોતાની જાતને સાધુ કહેવા લાગી જાત આથી લેકેને વિશ્વાસ યતિજને મા ન રહેતા આ કારણે ભગવાને આ पूर्वरित तिथिन्ड नियमित ४२ छ तथा जत्तत्थ गणत्थ च लोगे लिंगपओयणयात्रार्थ ग्रहणार्थ लोके लिङ्गप्रयोजनम् यात्राना भाटे सयमनिवाडना भाटे न કદાચિત ચિત્તમાં વિશ્વવ ઉત્પન્ન થવા છતા પણ બહુ મુનિ છુ” આ પ્રકારે પિતાના જ્ઞાનના માટે આ લોકમાં સાધુચિન્હનું પ્રયોજન છે ૩રા