Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका भ. २३ श्रीपार्श्वनाथचरितनिरूपणम् तवाभिमुग्य धापन्ति । वा पराभवितुमिच्छया । हे महाभाग ! ते शरवस्त्वया स्थ निर्जिताः ? अय भार.-हे गौतम ! तर केवलज्ञानानुत्पादात् कपायादयोऽनेकमहस्रसख्यकाः शत्रवस्त्वा जेतु त्वदभिमुख धावन्ति । ते दुर्जयाः शत्रयस्त्वया पराजिता । दृश्यते च तत्पराजयफल तव प्रशमादिकम् । अतो हे गौतम । त्वा पृच्छामि, एते शत्रवस्त्वया कथ निर्जिताः ' इति । तृतीयचरणे यदद्वितीय 'ते' इति पद, तत्र द्वितीयार्थे पष्ठी बोध्या ॥३५॥
गौतम• माह-- मूलम्-एंगे जिए जिया पचे, पर्चे जिए जिया दस ।
___ दसहा उ जिणि ताण, सबसत्तू जिणामिह ॥३६ छाया---एकस्मिन् जिते जिता पञ्च, पञ्चमु जितेपु जिता दश ।
दया त जित्वा खलु, सर्वशत्रून् जयाम्यहम् ॥३६॥ टीका-'गे जिरा' इत्यादि। एकस्मिन् सकलभावशत्रुमधाने आत्मनि जिते सति पञ्चजिताः । इहात्मशब्देन हू कि (तु मे-त्वया) आपने (ते-ते) उन सर को (कह निजिया-कथनिर्जिता) कैसे जीतलिया।
भावार्थ--केवलज्ञान उत्पन्न नहीं होने से अभीतक आन्तरिक शत्र परास्त नहीं हो सके है, इसीलिये केशी श्रमण गौतम से यह पठ रहा हैं कि इस अवस्था मे आप के ऊपर हजारो शत्रु आक्रमण करने के लिये खडे हैं फिर भी आप पराजय जन्य फल प्रशमादिक देखने मे जो आ रहे है उससे पतो पडता है कि उन शत्रुओं पर आपने विजय पाली है-अत: आपने वेश, जिस प्रकार जीत लिये हैं पर मैं आपसे जानना चाहता हू ॥३५॥ ४३ माथी ई मापने से पूछी २छो छु , तुमे-स्वया आपे ते-ते 2 समान कह निजिया-कथ निर्जिताः ४५ रीत ती सीधा
ભાવાર્થ...કેવળજ્ઞાન ઉત્પન્ન થયેલ ન હોવાથી હજુ સુધી આતરિક શત્રને પરાસ્ત કરી સકાયા નથી. આ કારણે કેશી શ્રમણ ગતમને એ પૂછી રહ્યા છે કે, આ અવસ્થામાં આપના ઉપર હજારો શત્રુએ આક્રમણ કરવા માટે ઉભા છે છતે પડ્યું આપને એ લેકે રાજ્ય કરી શક્યા નથી આથી એવું જાણવામાં આવે છે કે એ શત્રુઓ ઉપર આપે વિજય મેળવી લીધા છે. આથી આપે એ શત્રુઓને કયા પ્રકારથી જીતી લીધા છે એ હુ આપની પાસેથી જાણવા માગુ છુ ૩પ