Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९१८
उसराध्ययनापत्र लिगविषयः सन्देह' हिन्ना-भागत.। अथाऽन्योऽपि मम सगयोऽस्ति। हे महाभाग गौतम ! त में कथय-तस्य समयम्य उत्तर मग देहि ॥३०॥
अधान्यदपि स्तुतत्व पय जानन्नपि केगिमुनिः नित्यसगयापनोदनाय गोतम यथा पृष्टगॉस्तयोच्यतेमूलम्-अणेगौण सहस्साणं, मझे चिसि गोयमा।।
तेय ते अभिगच्छंति, केहं ते निजिया तुमे" ॥३५॥ छाया--अनेकेपा सहसाणा, मध्ये तिष्ठसि गौतम ! ।
ते च त्वामभिगच्छन्ति, स्थ ते निर्जिवास्त्वया ।३५॥
मनमाव हे गौतम गाण' त्यान्ति, मनसि गीतमाया तुम"॥३५,
हे गौतम । त्वम् अनेकेपामध्याहना सहसाणाम्-यसहस्रसरयाना प्रक्रमात शत्रूणामध्ये तिष्टसि । ते पहुसहरसख्या शवश्चत्वाम् अभिगछति प्रज्ञा) बुद्धि (साहु साधु) यदुत अच्छी है जो (मे-मे) मेरा (इमो-मसओलिण्णोअय सय छिन्न.) यह लिगविपक सशय आपने दूर पर दिया है । (मज्य अन्नो वि समओ-मम अन्योऽपि सशय')मुझे कुछ और भी सदेह हे सा (गोयमा-गौतम)हे गौतम आप(तकहसु त कथय)उसको भी कहिये ॥३४॥
फिर वस्तु तत्वो स्वय जानते हए भी केशी श्रमण शिप्यो के सशय से दूर करने के लिये गौतमस्वामी से पूछा सो कहते है-'अणेगाण' इत्यादि।
अन्वयार्थ--(गोयम-गौतम) हे गौतम! आप (अणेगाणसहस्साण मज्झे चिट्ठसि-श्रनेकेपा सहस्राणां मध्ये तिष्ठसि) अनेक हजारों शत्रुआ के बीच में ठहरे हुए हो (तेय ते अभिगच्छति-ते च त्वा अभिगच्छति) वे सब शत्रु आप पर आक्रमण करते है। अत मै आप से यह पूछ रहा साहु-साधु घा त्तम छे मापे मे मे भा। मा इमो ससओ छिण्गो-अय सशय' छिन्न Gि विषय४ सय २४ घाछ मज्झ अन्नो विससओ मम अन्योऽपि सशय' मामनमा ४ मी पण सह छ त गोयमा-गौतम गौतम मा५ त हसु-त कथय मेनु प निवारय ४३॥ ॥३४॥
પછી વસ્તુ તત્વને પિતે જાણતા હોવા છતા પણ કેશી શ્રમણે શિષ્યના સશ यने २ ४२१। भाटे गौतम स्वामीन ५ यु तेने छ - "अणेगाण" ।
मन्या--गोयम-गौतम के गौतम। अणेगाणसहस्साण-मज्ञ चिहसि -अनेकपा सहसाणा मध्ये तिष्ठसि भने । शत्रुमानी वयमा २3सा छ। ते य ते अभिगच्छन्ति-तेच त्वा अभिगच्छति सबका शत्रु मापना ५२ २RIमर