Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८८८
उत्तम्यायनम्ने त्रिंशद्वर्षाणि गार्हस्थ्ये, सप्तागीति (७ दिनानि छाममन्ये, एतादिनोनानि सप्ततिपाणि केलित्वे, उत्थ शतपाणि भगत मर्गमायुरभूत् ।।
॥ इति भगरत्पाश्वनाथमगुचरितम् ॥ इत्थ प्रसङ्गत. पार्थप्रभुचरितमभिधाय गम्पति प्रस्तुतमुत्रव्याग्या प्रारभ्यतेमूलम्--तस्सै लोगप्पईवस्त, आसि सी से महाँजसे ।
केसी कुमारसमणे, विजाचरणपारगे ॥२॥ छाया-तस्य लोकप्रदीपस्य, आसीत् शिप्यो महायगा । . केशी कुमारश्रमणो, विद्याचरणपारग ३॥ टीका-'तस्म' इत्यादि ।
लोकमदीपस्य-लोके तद्गतसमस्तवस्तुपाशतया मदीप व लोकप्रदीपस्तस्य तयाभूतस्य तस्य भगवत पार्श्वनाथस्य विद्याचरणपारग -विधा-ज्ञान चरण तयो के निर्वाण कल्याण को इस समय इन्द्रों ने देवों के साथ वटा उत्सव मनाया। भगवान् की मौ वर्ष की आयु में से तीस वर्पतक की तो उनकी आयु गृहस्थावस्था में व्यतीत हुई, मत्तासी ८७ दिन छमस्था वस्था में निकले । तया सत्तासी ८७ दिन कम सीत्तर ७० वर्ष केवलीपर्याय में व्यतीत हुए। इस प्रकार सौ वर्ष की आयु का हिसान है ।।
इस प्रकार प्रसगत पार्यप्रभु का चरित्र प्रकाशित कर अब प्रस्तुत सूत्रकी व्याख्या की जाती है-'तस्स' इत्यादि।
___ अन्वयार्थ-(लोगप्पइवस्स-लोक मदीपस्य तस्य) लोकान्तर्गत लोक के अन्दरकी समस्त वस्तुओं को प्रकाशित करने वाले होने से मदीप के समान उन पाश्वनाथ प्रभु के (विजाचरणपारगे-विद्याचरणपारगः) सम्य ग्जान एव चारिन से सपन्न अत एव (महाजसे-महायशाः) दिगन्त ભગવાનના નિર્વાણ કયાના આ સમયે ઇન્દ્રોએ, તેની સાથે મેટે ઉત્સવ મનાવ્યું ભગવાનની સો વર્ષની આયુમા ત્રીસ વર્ષની આયુ તે ગૃહસ્થાવસ્થામાં વ્યતીત થઈ સિત્યાસી દિવસ છસ્થાવસ્થામાં રહ્યા, અને સત્તર વર્ષમાં સિત્યાસી દીવસ ઓછા કેવળ પર્યાયમાં વ્યતીત થયા આ પ્રમાણે પ્રભુની સો વરસની આયુને આ હિસાબ છે
આ પ્રમાણે પ્રસ ગત પ્રાથપ્રભુનું ચરિત્ર પ્રકાશિત કરીને હવે પ્રસ્તુત સૂની ०याध्या ४२वामा भाव छ-"तम्य" त्यादि
___मन्वयार्थ-लोगप्पईवस्स तस्स-लोकप्रदीपस्स तस्य तत सपा વસ્તુઓને પ્રકાશિત કરવા વાળા હોવાથી દિવાની માફક તે પાર્શ્વનાથ પ્રભુના વિજ્ઞાા रणपारगे-विद्याचरणपारग सम्यान सने यात्रियी सपन्न मन महाजसे