Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ. ०३ श्रीपार्श्वनाथचरितनिरूपणम् पारग--ज्ञानचारियसपन्न इत्यर्थ , अत एव महायशा -दिगन्तविश्रुतकीर्तिः कभी='केशी' इति नाम्ना प्रसिद्धः, कुमारश्रमण.-कुमारोऽपरिणीततया, अमणथ: तपस्थितया, गालब्रह्मचारी अत्युग्रतपस्वी चेत्यर्थ , शिप्य पार्थनायसन्तानीयतया प्रसिद्ध', आसीत् ॥२॥
अथ तद्वक्तव्यतामाहमूलम् ओहिनाणसुए धुंडे, सीससघसमाउले। ।
गामाणुगॉम रीयते, सार्वत्थि पुरिमार्गए ॥३॥ १. छाया-अवधिज्ञानश्रतो बुद्ध , शिप्यसद्ध समाकुल । .
, ग्रामानुग्राम रीयमाण , पावस्ति पुरीमागत ॥३। दीका-'ओहिनाणसुए' इत्यादि ।
अवधिज्ञानश्रुत'-अवधिशान, श्रुत-श्रुतज्ञान, अतज्ञानस्य मतिज्ञानसहचरित ' त्वान्मतिनान च यस्य स तथा, मतिश्रुनावधिनाननयसपन्न इत्यर्थ , युद्ध =ज्ञाततत्व:, स केशीकुमारश्रमण शिप्यसहसमाकुर =गिप्यसमुदायपरितः सन् ग्रामानुग्राम रीयमाणः-विहरन् श्रावस्ती नाम पुरीम् आंगत ·३॥ घ्यापी यगोले (केसी-केशी) केशी नामके (कुमारसमणे-कुमारश्रवणः) कुमारश्रमण-अपरिणीत अवस्था मे ही मुनि बन जाने के कारण पाल ब्रह्मचारी- (सीसे आसि-शिष्य आसीत्) शिप्य थे ॥२॥
अब केशिश्रमण के विषय मे कहते है-'ओहिनाणमुरा' इत्यादि । - , अन्वयार्थ-(ओहिनाणमुरा-अवधिज्ञानयत) इम समय मतिज्ञान, श्रुतज्ञान एव अनधिज्ञान से युक्त तया (सीमसघसमाउले-शिष्यसघसमाकुल ), शिप्यसमूह से सपन्न एव (घद्धे-बुद्धः) तत्त्वज वे केशीकुमार श्रमण' (गामाणुगाम रीयते-ग्रामानुग्राम रीयमाण') ग्रामानुग्राम रिहार करते हुए (सावस्थि पुरिमागए-श्रावस्ती पुरीम् आगतः) श्रावस्ती नगरी मे आये ॥३॥ महायशा तव्याची यश केसी-केशी उसी नामना कुमारसमणे-कुमार કમળ કુમાર શ્રવણ અપરિણીત અવસ્થામા મુનિ બની જવાના કારણે બાળ બ્રહ્મચારી सीसे-आसी-शिष्य आमीत शिष्य बता ॥२॥
हवे शीश्रमशुना विषयमा ४ छ "ओहिनाणसुए" त्या | "मन्वयार्थ-ओहिनाणसुए-अवधिज्ञानश्रुतः भागज्ञान शुतज्ञान भने म. भानयी युति तथा सीससघसमाउले शिप्यसघसमाकुल शिष्य समाथी पन्न मन बुद्धे-बुद्ध तत्व सेवा तशीभार अप गामाणुगाम रीयते-ग्रामानुग्राम रीयमाणः ૧૧૨