Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रियदर्शिनी टीका अ २० नेमियचरितनिरूपणम निवर्तयितुम् । हस्तिपः प्राह-यदि राज्ये मग चाय दद्यात् भवान् नदार इम्तिन प्रतिनिर्तियामि । राज्ञा चाभय उत्तम् । ततो हस्तिपकोऽड्कुगेन गनै. शनैम्तिन निर्तितवान । तदनु दृस्ति मार्गे सम्धित । एष रानामत्यपि समुत्पन्नविश्रोतनिक स्यनेमिम् अहितप्रतिनिवर्तकताऽई मनुल्येन स्ववचनेन बसयमगर्तगतनात्पति निवन्तिानी । तन स चारित्ररूपधर्ममार्गे सस्थितः ॥४॥
ततो रथनेमियत्कृत वास्तदुच्यते-- मृलम्-मणगुत्तो वयंगुत्तो, कायगुंत्तो जिडदि'ओ।।
सामण निर्चल फासे, जावज्जीव दढव्वओ ॥४८॥ छाया-मनोगतो चोगुप्त , कायगुप्तो जितेन्द्रिय ।
श्रामण्य निश्चलमस्पाक्षीत, यारज्जोर दृढतत ॥४८॥ टीका-'मणगुत्तो' उन्यादि--
मनोगुप्त -मनसा गुप्त , बचोगुप्तः वचसा गुप्त , कायगुप्त -कायेन गुप्त -गुप्त के समान दुप्माप हाथी को क्यों मरवा रहे हो । नगरजनो की इस बात से राजाने महावत से कहा-हाथी को वापिस लौटा लो। महावतने तर राजा से कहा कि यदि आप रानी तपा मेरे लिये जो अभय देवें तो मैं हाथी को लोटा लेना हु । राजाने उमको तथा रानी को अभय दे दिया । तत्र महा वतने अकुश से धीरे २ हाथी को लौटा लिया। इस तरह हाथी अपने मार्ग पर आ गया। इसी तरह गाजीमतीने भी चारित्र से पतित हाने से भावनावाले रयनेमि को अहितकारक मार्ग से धीरे २ अपने वचनरूपी अनुश से लौटाकर उनको चारित्ररूप धर्म मार्ग पर लगा दिया ॥२७॥
इनके बाद स्यनेमिने क्या किया मो कहते है-'मणगुत्तो' इत्यानि।
जन्वयार्य-(मणगुत्तो वरगुत्तो जायगुतो-मनोगुप्त बचोगुप्त જેવા ન મળી શકે તેવા હાથીને શા માટે મનાવી રહ્યા છે ? નગરજનની વાત સાભળોને રાજાએ મહાવતને કહ્યું કે, હાથીને ૫ દે ફેવી લો રાજના આ પ્રકારના વચન સાંભળીને માવતે કહ્યું કે, જે આપ ૨ ણીને અને મને અભય વચન
પા તે હું હાવીને પાછા ફરવા લઉ રાજાએ અભયનું વચન આપ્યું એટલે મહાવતે ધીરે ધીરે કુશથી કાકાને પાદ ફેરવી લીધે આથી હાથી ઠી, માગ ઉપર આવી ગયે આવી રીતે જીમતિએ ચારિત્રથી પતિત થવાની ભાવનાવાળા રયનેમિને અહિતકારક માર્ગથી ધીરે ધીરે પોતાના વચનરૂપી આ કુશથી ફેરવીને તેને ચારિત્રરૂપ ધર્મ માર્ગ ઉપર લગાવી દીધા
॥ ५छी २थनेभिये ४ यु ते ४ छ -"मणगुत्ती" त्या अन्वयार्थ --मपगुनो वयगुत्तो कायगुत्तो-मनोगुप्त' वचोगुप्त कायगुप्त