Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
५४८
उत्तराध्ययनसत्रे पक्षिणा च परिकर्म रोगोत्पत्तौ तस्मतीकार कः करोति ? न कोऽपि करोती त्यर्थः । यथाऽग्ण्ये मृगपक्षिणा न कोऽपि परिकर्म करोति, तथाऽपि ते जीवन्ति च विचरन्ति च । अतो नास्ति निष्पतिकर्मताया दुःवहेतुत्वम् ॥७६|| __यस्मादेव तस्मात्मूलम्-एगभूएं अरंण्णे वा, जहा उ चरई मिगे। __एंव, धम्म चरिस्सामि, सजमेण तवेण यें ॥७७॥ छायाएकभूत अरण्ये पा, यथा तु चरति मृगः ।
एव धर्म चरिष्यामि, सयमेन तपसा च 1७७|| . टोका-'गभूग' इत्यादि । wer हे मातापितरौ ! अरण्ये अव्या यथा तुन्यथैव मृग. एकभूत' एकाकी सन् चरति, एवम् अनेन प्रकारेणैव अहमपि सयमेन-पृथ्वीकायादि सप्तदश विधसयमेन, तपसा अनशनादिना द्वादशवियेन च धर्म-श्रुतचारित्रलक्षण चरिसत्य है । परन्तु आप इस बात का भी तो विचार करे कि-(अरण्णे मियपक्खिण को परिकम्म कुणइ-अरण्ये मृगपक्षिणा कः परिकर्म करोति) अटवी में रहने वाले मृग और पक्षिओंका प्रतिकर्म-रोगकी उत्पत्ति में दवा का उपचार कौन करता है अर्थात् कोई नही करता है ॥ ७६ ॥ - जब ऐसा है तो-'ग भूए' इत्यादि !
~ अन्वयार्थ (जहा-यथा) जिस प्रकार (अरण्णे-अरण्ये) जगलमे मिगे-मृगः) एकाकी (ग्गभूरा-एकभूत) एकाकी स्वतत्र-निरपेक्ष होकर '(चरई-चरति) विचरण करता है, (एक-एवम्) ईसी प्रकार हे मात तात ! मैं भी सत्रह प्रकार (सजमेण तवेण य-सयमेन तपसा च) अनशन आदि बारह प्रकार के तप से अपने आत्मा को भावित करता हुआ ४२॥ है, अरण्णे मियपक्खिण को परिकम्म कुणइ-अरण्ये मृगपक्षिणा क. परिकर्म
અટવીમાં રહેવાવાળા મૃગ અને પક્ષીઓના પ્રતિકરોગની ઉત્પત્તિમાં દવાને ઉપચાર કોણ કરે છે ? અર્થાત્ કંઈ કરતા નથી ૭૬ છે
न्यारे भेछ ता--"एगभूए" त्याहि ।
अन्याय-जहा-यथा रे शत अरण्णे-अरण्ये १ मा मिगे-मृग भृग एगभूएएफभूत ही स्वतत्र-नि-पेक्ष २४२ चरई-चरति वियर ४३७ एच-एवम् मा प्रभारे माता पिता! हुए सत्तर प्रारना सजमेण-तवेण यसयमेन तपसा च सयभनी तया मनयन माल मार मारना तथा ताना
FERE