Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १९ मृगाश्चग्निवर्णनम्
समत्यमेव प्रकारान्तरेणाह-
मूलम् - लाभालाभे सुंहे दुक्खे, जीविए मरणे तहाँ ।
सेमो निन्द्रापैससासु, तहा माणायमाणओ ॥९०॥ छाया - लाभालाभे सुखे दुखे, जीविते मरणे तथा । समो निन्दामनसाल, तथा मानापमानत ॥ ९०॥ टीम--'लामालाभे' इत्यादि ।
५५१
मृगापुत्र मुनिः लामागमे - गमवालाभय गभालाभ तस्मिन् आहा पानपानादीना मातामाप्तौ ना इत्यर्थ । तथा-मुखे दुःखे, तथा - जीविते मरणे, तथा निन्द्रामामा तथा - मानापमानतः = मानापमानयोः= माने - आवरे, अपमाने - अनावरे च समस्तुल्य | मानापमानत इत्यन मार्च विभक्ति स्तमि ॥९०॥
समोसे स्थावरेषु च सर्वभ्रतेषु सम ) रागद्वेष के
एव स्थावर जीवों के ऊपर इनके चित्त मे समता वृत्ति आ गई ॥ ८० ॥ इसी जातको पुन. सूत्रकार पुष्ट करते है - 'लाभालाभे' इत्यादि । अन्वयार्थ -- मगापुत्र की चित्तवृत्ति (लाभालाभे - लाभालाभे) लाभ और अलाभ मे वस्त्रपानादिक तथा भक्त पानादिक की प्राप्ति मे तथा अप्राप्ति मे समभाववाली न गई इसी तरह (सुहे दुस्खे-मुखे दु खे) सुखदुख (जीचिए मरणे तहा- जीविते मरणे तथा) जीवित, मरण तथा (निंदापससासु- निंदाप्रासासु) निंदा प्रशसा और (माणायमाणओ - मानापमानत ) मान एव अपमान मे भी (समोसमो) समभाव वाले हो गये ॥२०॥
तसे थारे सव्यभूएस समो-त्रसेषु स्थावरेषु च सर्वभूतेषु सम रागद्वेषना અભાવથી ત્રસ અને સ્થાવર જીવાની ઉપર તેમના ચિત્તમા સમતા વૃત્તિ આવી ગઈ ૫૮૯ા
या वातने इरीधी सूत्रार पुष्ट उरे छे– “लाभालाभे धत्याहि ।
अन्वयार्थ --भृगायुजनी वित्तवृत्ती लाभालाभे - लाभालाभे लाभ अने मसालमा વસ્ત્ર પાત્રાદિક તથા ભકત પાનાદિકની આહારપાણીની પ્રાપ્તિમા તથા અપ્રાપ્નિમા सभलावपाजी मनी गर्धन प्रभारी मुद्दे दुक्खे - सुखे दुःखे सुभम जीविए मरणे तहा- जीविते मरणे तथा भक्ति भर तथा निन्दापससासु-निन्दा प्रशसासु निक्ष प्रशसा भने माणात्रमाणओ - मानापमानत भान तथा अपभानभा
समो - समो भलाववाणा जनी जया ॥ ८० ॥