Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८६
বগম अथ मुनि स्नायवर पिणोति-- मूलम्-सुंणेहि में महाराय !, अचरिखत्तेन चेयसा। ,
जही अाहो हर्वड, जहां मे" ये पत्तिय ॥१७॥ छाया--श्रृणु में महाराज !, अध्यातिप्तेन चेतसा ।
यथा अनाथो भाति, गया मया च प्रार्तितम् ॥१७|| टीका--'पुणेहि' इत्यादि।।
हे महाराज ! व मे मम सरागात् अव्याक्षिमेन-स्थिरेण चेतमा श्रृणु यथा पुरुष:--अनाथ: अनाथ शब्द नान्यो भाति । यथा चन्येनाशयेन च मया 'अनाथ' इति पद मानित-कथितम् । तदह कथयामि एकाग्रचित्तो भूत्वा शृणु, इत्यर्थः ॥१७॥
स्त्रपूर्वा वस्थानिवेदनपुरस्सरमनायत्व प्रस्पयति-- मूलम्-कोसवी नार्म नयरी, पुराणेपुरभेयणी ।
तत्थ आसी पिया मंझं, पभूयधणं संचओ ॥१८॥ छाया--कौशाम्बी नाम नगरी, पुराणपुरभेदनी ।
तत्र आसीद् पिता मम, प्रभूतधनसवयः ॥१८॥ अब मुनिराज अनाथ के अर्थ को समझाते है-'सुणेहि इत्यादि।
अन्वयार्थ--मनुष्य (जहा-यथा)जैसे (सणाहो-सनाथः) सनाथ एव (अणाहो-अनाथः भवति) अनाथ होता है, तथा (जहरा मे य पसिययथा मे च प्रवर्तितम्) मैंने किस अभिप्राय से तुमको अनाथ कहा है यह सब मै तुमको समझाता हू (महाराय अन्वक्खित्तेन चेयसा सुणेहि-हे महाराज अव्याक्षिप्तेन चेतसा श्रृणुत) तुम एकाग्रचित्त हो कर सुनो॥१७॥
मुनिराज अपनी पूर्व अवस्था का परिचय देते हुए अनाथ का स्ववे भुनिरा०४ मनायना मन सभा छ-"मुणेहि" त्या
सम्पया--मनुष्य जहा-यथा रे ते सनाय तेभर अणाहो हवइ-अनाथ. भवति मनाय थाय छे तथा मे जहा मे य पत्तिय-यथा में च प्रवर्तितम् तमन ४या अभिप्रायथा मनाथ स छ ये सब तमने समन छु महाराय अचक्खिनेन चेयसा मुणेहि-महाराज अव्याक्षिप्तेन चेतसा श्रृणुत 3 शान એકાગ્ર ચિત્ત બનીને એ તમે સાંભળે છે ૧૭ માં
મુનિરાજ પિતાની પૂર્વ અવસ્થાને પરિચય આપતા અનાથનું સ્વરૂપ સમ