Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
॥अथ द्वाविंशतितममध्ययन प्रारभ्यते ॥ उक्त समुद्रपारिय नाम एकशितितमम ययनम् । सम्मति स्थनेमीय नाम द्वाविंशतितममध्ययन प्रारभ्यते । अम्य च पूर्वेण सहायमभिसम्बाय - पूस्मिन्नध्ययने शिविक्तचर्या प्रोक्ता सा च चरणे धृतिमतेर ग्यते नुम् । यदि च चरणे कथचिद् विस्रोतः समुत्पधेत, तदा रथनेमिाद् धृतिराया, त्य नेन सम्पत्येनायातस्यैतस्या ययनस्येदमादिम मूत्रम्मूलम्सोरियपुरम्मि नयरे, आसि राया महडिम् ।
वसुदेवेत्तिं नामेण, रायलक्खणसजुए ॥१॥ छाया--शैर्यपुरे नगरे, आसीदाजा महर्दिकः।
वसुदेर इति नाम्ना, राजलक्षणसयुत ॥१॥ टीका--'सोरियपुरम्मि' इत्यादि । शेयपुरे नगरे राजलक्षणमयुत -राशा यानि लक्षणानिम्-चप्रस्वरितका.
थाईसवा अध्ययन प्रारमइक्कीसवें अध्ययन के कह देने के बाद अब यह पाईमवा अध्ययन कहा जाता है। उसके साथ इसका समध इस प्रकार है-इक्कीसवें अध्य यन मे जो विविक्तचर्या कही गई है वह वही साधु कर सकता है जो चारित्र में धैर्य शाली होता है। यदि चारित्र मे कथचित्-विस्रोतअधैर्य आ जाता है तो उस समय रथनेमी की तरह साधुको धैर्य धारण करना चाहिये । यही बात उनके दृष्टान्त से इसमे पुष्ट की जायगी, इसी सबध से इस अध्ययन का प्रारभ किया गया है। उसका सर्व प्रथम सत्र यह है-'सोरियपुरम्मि' इत्यादि। अन्वयार्थ-(सोरियपुरम्मि नयरे रायलक्खणसजुए वसुदेवेत्ति
मावासमा मध्ययन मारએકવીસમું અધ્યયન કહેવાઈ ગયું છે, હવે આ બાવીસમા અધ્યયનની શરૂઆત થાય છે. આને સ બ ધ એકવીસમા અધ્યયનની સાથે આ પ્રકાર છે-એકવીસમાં અધ્યયનમાં જે વિવિચર્યા કહેવામાં આવેલ છે તે એજ સાધુ કહે છે કે, જે ચારિત્રમાં ધિયશાળી હોય છે જે કે ચારિત્રમાં કહેવાયેલ વિસ્ત્રોત-અધેિય આવી જાય છે તે એ સમયે રથનેમીની માફક સાધુએ હૈયે ધારણ કરવું જોઈએ આ વાતને એમના દાતથી આમા પુષ્ટ કરવામા આવશે આ સ બ ધથી આ અધ્યયનનો પ્રારંભ ४२१ामा मावेल छ मेनु सब प्रथम सूत्र माछ-"सोरियपुरम्मिग त्या
मन्वयार्थ-सोरियपुरम्मि नयरे रायलक्खण सजुए वसुदेवेति नामेण महडिए