Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका
२० नेमिनायचन्तिनिरूपणम
नस्य-पागधाग्णव्यापारस्य अन्त-मृत्योरास नत्वादवसान समाप्तान समधिगतान. यद्वा-जीवितम्य अन -पर्यन्तरी भागम्त सन्माप्तान , मृत्युमुग्ममाप्तमायानित्यर्थ: माग | मामागनलोलुपैर विवेरिभिमामोशन भरयितव्यान-भक्षितुमानीतान् जोगान् 'पापित्ता' प्रेयपिचार्य पदनन्तर महामान:-महती पन्नाम्मति न वपिनानयात्मिा यम्य स तथा, तीर्थङ्करा हि जन्मत एव मत्वादिज्ञानत्र ययुक्ता भवन्ति । एनाश' म भगवानरिष्टनेमि साय जाननपि, जीवाभाकरणकारणानुमोदनम्बरपाया अहिंसाया विशिष्टमाहात्म्य बोधयितु सारवि-प्रक्रमाद दृस्तिपरम् दद पक्ष्यमाण वचनम् नमीन उक्तवान् । १४-१५॥ मूलम्-कस्स अंडा इमें पाणा, ऐए सव्वे सुहेसिणो ।
वाडेहि पजरेहि च, सनिरुहा य अच्छई ॥१०॥ आया-स्यायम ठमे प्राणा , एते गर्ने मुसैणि ।
___वाटेषु पञ्जरेषु च, मन्निरुवाच आमते ॥१६॥ आदि जानवरों से (निम्त--ट्रा) दे वकर ऐमा विचार किया कि ये सर (जीवियत नु सपने मसहा मरिग्वयम्बर-जीविताना मप्रासान् मामार्थ भक्षयितन्यान् ) मारे जाने वाले ह-क्यों कि मासाहार के लोलुपी अविवेकी व्यक्तियोंने इनको मासके निमित्त ही यहां लाकर वद किया है। अतः (से
महापपणे-म महाप्राज ) जन्म से ही मतिअन एव अवधिज्ञानरूप प्रज्ञा से समन्वित होने से सब जानते हुए भी जीवरक्षा करणकारणानुमोग्न स्वरूप अहिंसा का विशिष्ट महात्म्य बतलाने के लिये उन प्रभने (मारहि-सारथिम् ) मारपि-अनि महावन से ( इण मन्त्रवी-इदम अब्रवीन ) एसा कहा-॥२॥१५॥ याने भृग, fh - ( या मेरे दिम्स-दृष्ट्वा ने शेविया२ ४यो ४, मायणा जोवियतु मपत्त मसठ्ठा भविश्यवए-जीविताना सप्राप्तान मारा भक्षयितव्यान મારવામાં અાવના છે કેમકે, મામાહાના તાલુપ આવકો તિઓએ તેમને નામના નિમિતેજ અહીં ખાવા ન સમજી બધ કરેલ છે આથી દાજી -स महाप्रज्ञ' भयो । भनि तथा वान ३५ प्रज्ञा समन्वित माया સઘળ જાણતા હોવા છતા પણ અતિ ભાનુ રિક્ટ માય બતાવવા માટે તે પ્રભુએ सारहि-सारथिम् सारथी-मर्थात भारताने इव मबदम् वी-अबवीत येवु ४धु ॥१४॥१५॥