Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
%
D
-
PAR
७८४
उत्तराभ्ययन किंचमूलम्-नाणेणें दसंणेणं च, चरित्तेण तवेर्ण य ।
खतीएं मुत्तीए, वहुँमाणो भोहि यं ॥२६॥ छाया-ज्ञानेन दर्शनेन च, चारित्रेण तपसा च ।
सान्त्या मुक्त्या, वर्द्धमानो भव च ॥२६॥ टीका-'नाणेण' इत्यादि।
ज्ञानेन दर्शनेन च चारित्रण तपसा च क्षान्त्या-क्षमया मुसया-निर्लो भतया च वर्षमानो भव-बर्द्धस्य ॥२६॥ मृलम्-एंव ते रामकेसंवा, दसारा ये वहुर्जेणा।
अरिष्टनेमि वदित्ती, अइगया पारगाउरि ॥२७॥ छाया-एव तो रामकेशवों, दशाश्चि बहुजना ।
__ अरिष्टनेमि वन्दित्वा, अतिगता द्वारकापुरीम् ॥२७॥ टीका-'एव ते' इत्यादि।
तो प्रसिद्धौ रामकेशवौ तथा समुद्रविजयादयो दशार्दा., तथा-बहुजना:ईप्सित मनोरथ प्राप्नुहि) ईप्सित मनोरथ को प्राप्त करो। सूत्रस्थ चकार यर कहता है कि बलभद्र समुद्रविजय आदिने भी ऐसा ही कहा ॥२५॥ फिर भी कहा-'नाणेण' इत्यादि ।
अन्वयार्थ-(नाणेण-ज्ञानेन) ज्ञान (दसणेण-दर्शनेन ) दर्शन, (चरि ण-चरित्रेण) चारित्र, (तवेण-तपसा) तप, (खतीए-क्षान्त्या) क्षमा एव (मुत्तीए बड़माणे भवाहिया-मुत्त्या वर्धमानो भवच) मुक्तनिर्लोभता-इन सब से आप चढते रहो ॥२६॥ ___ 'एव ते रामकेसवा' इत्यादि।
अन्वयार्थ-(ते राम केसवा-तौ रामकेशवौ) वे रामकेशव तथा मणोरह पावसुत्त-इप्सित मनोरथ प्राप्नुहि छित मनाथने प्राप्त ४२। सुत्रस्य ચકાર એ બતાવે છે કે બલભદ્ર સમુદ્રવિજય વગેરેએ પણ એવુ જ કહ્યું છે
पछी ५ ४धु --"नाणण" त्या!
अन्याय-नाणेण-ज्ञानेन ज्ञान, दसणे ण-दर्शनेन शन, चारित्तेण-चारित्रण यारित्र तवेण-तपसा त५, खतीए-क्षान्त्या क्षमा मने मुत्तीए बङ्कमाणे भवाहियामुत्त्या वर्धमानो भवच भुहित निता मा मयाथी ५ यता २२ ॥२६॥
"एव ते रामकेसवा" त्या! भन्याय--ते रामकसवा-तौ रामकेशनौ थे राम श तथा दसाराय