Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सिग्दर्शिनो टोका अ. २० महान वस्वरूपनिरूपणम्
६०७
छाया - चिरमपि स मुण्डरचिर्भूत्या अग्नितस्तपो नियमेभ्यो भ्रष्ट । चिरमपि आत्मान ने शाि, पारगो भवति ग्ख सम्परायम्य ॥४१॥ 'चिरपि' इत्यादि ।
हे राजन् ! निरमपि = प्रभूतकालमपि मुण्डरचि. मुण्ठे = केशापनयनर पे मुण्डन एक शेपानुष्ठानपराङ्मुखतया रुचि = अभिलापो यस्य स तथा भूत्वा अस्थिरनत' =अस्रािणि - कानि व्रतानि=माणातिपातविरमणादीनि यस्य स तथा, अतएव तपोनियमेभ्यो - नपासि=अनशनादिद्वादशविधानि नियमाः अभि ग्रादिभ्यो भ्रष्ट =लित = सव्यमुनि चिरमपि प्रभूतकालमपि, आत्मान लखनादिना शयित्वा = भाज कृत्वाऽपि सम्पराम्य- सपरायन्ति = सम्यक् पर्य
'चिरपि' इत्यादि ।
अन्वयार्थ - हे राजन् ! जो सानु (चिरपि मुडकई मचित्ता अभि व तवनियमेहि मट्टे - चिरमपि मुण्डमचि भृत्या अम्बित' तपोनियमेभ्यः भ्रष्ट ) चिरकालतक भी केशापनयनरूप भुटन में ही अभिलापी बनकर (अथिरवण- अस्थिनः) शेपतो में अस्थिरभाव रखता है (से- स ) वह (नियमे भ-तो नियमेभ्य भ्रष्ट ) अनशन आि चार प्रकार के तप एव अभिग्रह आदिक नियमो से चलिन हुआ हन्यमुनि कहलाना है | वह (चिरपि अप्पाण किलेस इत्ता - चिरमपि आत्मान शयित्वा) चिर कालतक भी अपने आपको लुचन आदि द्वारा हेशित करके भि (हु-ग्वल) नियम से ( सम्परए पारण न होड सम्परायस्य पारगो न भवति) ससार का पारगामी नही होता है । श्रर्थात् जो साधु केवल मुडन मे ही रुचि रख कर शेष प्राणातिपात विरमणादिन नग "चिर" त्याहि !
1
शन् ? साधु चिरपि मुडरुई भवित्ता अस्थिरव्वए तननियमेति भट्टेचिरमपि मुण्डरुचि भूत्वा अस्थिरत तपो नियमेभ्यो भ्रष्ट हाथा समय सुधी पशु हैशापनयन ३५ भुउनमा अलिसापी जनीने अथिरव्वए-अस्थिरनत जान्न मनोभा अस्थिरभाव राजे से- स ते तत्रनियमेहिं भद्रे तपो नियमेभ्य भ्रष्ट અનશન આદિ ખાર પ્રકારના તપ અને અભિગ્રહ આદિ નિયમાર્થી ચલિત થયેલ द्रव्यमुनि उडेवाय छे ते चिरपि अप्पा मिलेसन्जा- चिरमपि अत्मान शयित्वा सामा समय सुधी घोते घोताने सायन आदि द्वारा हुमित बेहना लोगवीने पशु हु-खलु नियमश्री सम्पराए पारए न होइ - सम्परायस्य पागो न भवति ससारना परगामी મનતા નથી અર્થાત જે સાધુ કેવળ મુડનમા જરૂચિ રાખાને બીજા પ્રાણાતિ