Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६४२
उत्तराध्ययन सूत्रे
शीलानि=उत्तरगुणरपाणि, परीपान=परोपरसटनानि च अमिरावितवान । यद्वामुनि स्वात्मानमेवात हे आत्मन ! भगन महाशादिविशेषणविशिष्ट सत्यता पर्यायधर्मम् अभिचयेत् चारित्र समापयतु ॥ ११ ॥
मृल्मू
अहिसं संच्च चे अतेगं चं, तेत्तो यं वभ अपरिग्गह थे । पडिवेंजिया पंचे महत्वयोड, चरेज धम्मं जिणंदेसिय विऊं ॥ १२ ॥ छाया - अहिंसा सत्य च अन्य 7, as न अपरिग्रह च मतिपत्र पत्र महानतानि, अचरद् धर्म जिनदेशित वित् । १२|| टीका -- 'अहिस' इत्यादि ।
•
ति विद्वान् स समुद्रपालमुनि श्रहिंसा=माणातिपातनिरमण, सत्य = मृपावादविरमण, चन्तथा-अम्तेन्यम् = अदत्तानविरमण च ततथ_== ब्रह्मचर्य, तथा अपरिग्रह - परिग्रहविरमण चेत्येव पञ्चमहानतानि प्रतिपद्य = "याणी सीलाणि-प्रतानि शीलानि" इत्यादिपदों द्वारा प्रकट करते हमहानती (वयाणी - नतानि) नत, (सीलाणि - शीलानी) उत्तरगुणरूप शील एव (परिमहे - परोपहान्) क्षुधा तृपा आदि परीपट्टों का जीतना इन सबका पालन करना ही उनको रुचा ॥ ११ ॥
उसके बाद इन्होंने जो किया तथा जो इन कर्तव्य होता ह वह कहते है - ' अहिस' इत्यादि ।
अन्वयार्थ — उन (विउ - वित्त ) विद्वान् समुद्रपाल मुनिने (अहिस सच च अतेणग तत्तो य बन अपरिग्गह पच महत्वया पडिवज्जिया - अहिसा सत्य अस्तैन्यक ततश्च ब्रह्म अपरिग्रह पंचमहानतानि प्रतिपद्य) अहिसा महात, अदत्तादान विरमण महानत, ब्रह्मचर्य महानत परिग्रह सीलाणि - प्रतानि शिलानि धत्यादि यही द्वारा अगर मेरे छे-महानती क्याणिव्रतानि उत्तम गुगु३प शील भने परिसहे - परिपहान् भूम, तरस यहि परीषाने જીતવા એ સઘળાનુ પાલન કરવુ જ એને ચ્યુ છે આના પછી એમણે જે કર્યું તથા જે એમનુ ક “afa” Yule
થા
ન્યાય છે તેને કહે છે~~
अन्वयार्थ - विऊ-चित् विद्वान समुद्रास मुनि अर्हिस सच्च च अंतेणग तत्तो य वभ अपरिग्गह पच महव्वयर पडिवज्जिया - अहिंसा सत्य अस्तैन्यक ततथ ब्रह्म अपरिग्रह पच महानतानि प्रतिपद्य महिमा भहाव्रत, सत्य भहाव्रत, અદત્તાદાન વિરમણુ મહાનત, બ્રહ્મચય મહાવ્રત, પરિગ્રહ ત્યાગ મહાવ્રત આ પાંચ મહા