Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 3D
23D
उत्तराध्ययन देवसम्मान्धन , मनुपा: मनुष्यसम्मन्धिनः, नरमा तियेसम्बधिनत्र उपसर्गा उद्यन्ति-उदिता भवन्ति । 'उपसर्गा' इत्याक्षिप्यते । 'अणेग' इति सप्तपश्मान्त पदम् । 'माण रोहि' इत्यत्र सप्तम्यर्थे उनी । तथापिहा-दम्सहा अनेक अनेरसरयका परीगा-रिव्यमानुपतिरक्षा परीपहास उपन्ति-उरिता भवन्ति । यतम्येपु उपसर्गेपु परीपहेपु च फातराअधीरा नरा -भृश सीदन्तिम्सयम प्रति शिथिला भवन्ति । म-अथ स समुद्रपालो भिक्षुः तत्रनेषु उपसर्गप परी पहेषु च प्राप्त समापनः, सग्रामगीपयुद्धमूर्द्धनि नागराज ३-महागज इनाव्यथत-पीडा नानुभूतान | आत्मनोऽनुगासनपधे-हे आत्मन | दुपिहा
छा उइति-भय भैरया भीमा दिव्याः मनुपाः अयया तरश्वा' "उप सर्गाउद्यन्ति) साधु के ऊपर, भयोत्पादक होने से भीषण, भीम-रोदऐसे देवकृत मनुप्यकृत अया तिर्यचकृत उपद्रव भी आते हैं। तथा दुन्विसहा अणेगे परिसहा-दुर्विपहा अनेके परीपहा) सुदुम्सह अनेक परिपह भी उदित होते हैं कि (जत्था-यन्त्र) जिन उपसर्ग एव परीषहाँ के आने पर (मायरा नरा-फातरा नरा) कायर जन (यहुसीयति-बरसीदन्ति) सर्वया सयम से शिथिल हो जाते है। परन्तु (से भिक्ख तत्य पत्ते सगामसीसे नागराया इव न वहिज-स भिक्षु तत्र प्राप्त सग्रामशीर्षे नागराज इव न अव्ययत) वे समुद्रपाल मुनि उपसर्ग एव परीषहीं के आने पर भी युद्ध के बीच मे गये हुए नागराज-महागज की तरह जरा भी व्यथित नहीं हुए। आत्मा के अनुशासन पक्षमें आत्मा को उन्हों ने ऐसी स्थिति में इस प्रकार समझाया-कि हे आत्मन् ! इस स्थिति मे तो दुर्विषह अनेक उपसर्ग-और परीपह आते हैं एव जो नर दिव्या मानपाः अथवा तैरचा उपसर्गा. उद्यन्ति साधुना ५२सयोत्पा६४ पाथी ભિષણ રૌદ્ર એવા દેવકૃત મનુષ્યકૃત અથવા તીર્ય ચ કૃત ઉપદ્રવ પણ આવે છે તથા दुन्धिसहा अणेगे परिसहा-दाविपया अनेके परिपहा ध। मा४२॥ मने पस ५९ ५६५ मा छ जत्थ-यत्र २ पसग भने ५षडाना भावपाथी पापा कायरा नरा कातरानरा. आय२ . वहसीयन्ति-यहसीदति सयमयी सर्वथा थाथ थ य छ परतु स भिक्ख तत्थ पत्ते संगामसीसे नागराया इव न वहिन-स भिक्षु तत्र प्राप्त सग्रामशीर्षे नागराज इव न अन्यथत में समुद्र પાલ મુનિ ઉપસર અને પરીષહના આવવા છતા પણ યુદ્ધની વચમાં ગયેલા મહા ગજની માફક જરા પણ ખિન્ન ન બન્યા આત્માના અનુશાસનપક્ષમાં આત્માને તેઓએ એવી સ્થિતિમાં આ પ્રકારથી સમજાવ્યું કે હે આત્મન ! આ સ્થિતિમાં તે વિષહ અનેક ઉપસર્ગ અને પરીષહ આવ્યા જ કરે છે અને જે નર કાયર