Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
freefat टीका अ २१ एकान्तचयया समुद्रपालदृष्टान्त
६५२
अनेक पहा उयन्ति । येषु उपसर्गेषु परापहषु च सत्यु कातरा नरा नहु सीदन्ति । अय = माप्तो भिक्षु सग्रामशीर्षे नागराज व न व्ययेत । श्रतस्त्वयाऽपि न व्यथितव्यमिति ॥ १६ - १७॥
दिच-
मृल्मू
सीओसिणा दसमसा यं फासा, आयका अक्कुक्कुओ तत्थऽहियासे एज्जा, स्याँड खेवे
विविहा फुंसति देहे । पुरेकडाइ ॥ १८ ॥
छाया -- शीतोष्णानि दशमशकाच स्पर्शा., आतङ्का विविधा स्पृशन्ति देहम् । अकुकृजतना यसत, रजासि अक्षिपत् पुराकृतानि ॥ १८ ॥ टीका- 'सीओमिणा' इत्यादि ।
शीतोष्णानि शीतपरीपहा, दशमशका द्रशमशकापरीपहा स्पर्शा = तृणस्पर्शरूपा. परीपहाथ, तथा - विविधा . = अनेक्मकारा आतङ्का = रोगाच दह कायर होते ह वे ही मयमसे पतित होते है । परन्तु जो वास्तविक भिक्षु है वह इनको सहन करता हुआ अडोल एव अकप बना रह कर सयम को और अधिक मजबूती के साथ थामे रहता है । सग्राम के बीच मे उपस्थित हुए गजराज की तरह वह इन शत्रुरूपी उपसर्ग परीपहादिक के आयातों की जरा भी पर्वाह नहीं करता है । और उनको सहता है । अतः तृ भी भिक्षु है । इसलिये तुझे भी इनसे व्यथित नहीं होना चाहिये ॥ १६ ॥ १७॥
और भी - 'सीओसिणा' इत्यादि ।
अन्वयार्थ -- (सीओ मिणा - शीतोष्णानि ) शीतपरीपर, उष्णपरीपह (दसमसा - दशमाका ) दशमशकपरीपर (फासा - स्पर्शा ) तृणस्पर्शरूप હોય છે તે ઞયમથી પતિત થાય છે પરંતુ જે વાસ્તવિક ભિક્ષુ છે તે તેને સહુન કરીને અાળ અને મક્કમ બની રહીને સયમને ખૂબ જ ૪ તાઈથી વળગી રહે છે સ ગ્રામની વચમા ગયેલા ગજરાજની માફક તે આ શત્રુરૂપી ઉપમળ, પીષહ આદિકના આઘાતાની જરા સરખીએ પરવા કરતા નથી અને તેને સહે છે આથી તુ પણ ભિક્ષુ છે આ કારણે તારે પણ એનાથી અકળાવુ ન જોઇએ ૫૧---૧૭ાા वजी पशु - 'सीओसिणा" इत्यादि
मन्नयार्थी – सीओसिणा - शीतोष्णाणि शीत परीष, Gष्णु भरीषड, दतमसा दतमशक दशमश परीषड, फासा - स्पर्शा तृष्यु स्पर्श३५ परोप, तथा विविहा