Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टाफा २९ प्रकान्तत्रयाया समुद्रपालदृष्टान्त
१५३
हेआत्मन । तेषु समुपस्थितेषु मुनि अनुक्रन सन् तानधिसहेव, अपि च- पुराकृतानि रजासि=कर्माणि निपेत= परीपदसनादिभिरपनयेत्, 'यतस्त्वमति तचैन कुरु' इति भार ॥ १८ ॥ किंच—
मृल्मू
पहाये रोग च तहे दोस, मोह च भिक्खू सेय्य वियक्खणो । मेव वाण अकर्षमाणो, परीस हे आयगुंते सहेजा ॥ १९ ॥
या महाय राग च नयेन द्वेष, मोह च भिक्षु सतत विचक्षण । मेरुरिव वाना+म्पमान, परीपहानात्मगुप्तोऽमहत ||१९|| टीका- 'पाय' इत्यादि ।
सतत = निरन्तर विचरण =तयविचारपरायणो भिक्षु समुद्रपालमुनि रागम्-नभिमतेषु तथैव च द्वपम् - अनभिमतेषु च पुन - मोह=मियात्व हास्यादि रूपमज्ञान महाय=परीत्यज्य पातेन मेरुरिव परीपहादिना अकम्पमान =अविचलन परोपर तथा विविध प्रकार के आतक इस गरीसो व्यथित करेंगे ही परन्तु इस स्थिति में कायरता सूचक हा मात हा तात ।" इत्यादि का प्रयोग न करते हुए उनको सहन कर इससे तुझको यह लाभ होगा कि तृ पूर्वोपार्जित कर्मों का क्षपक वन जावेगा ॥ १८ ॥ फिर भी - 'पाय' इत्यादि ।
(
अन्वयार्थ - ( सयय - सततम् ) निरन्तर (वियावणो विचक्षण) तत्त्वों की विचारणा करने मे तत्पर बने हुए (भिक्खू - भिक्षु ) उन समुद्रपाल मुनिने (राग दोस तहेब मोहम् पहाय - राग छेप तथैच मोहम् महाय ) अभिमत विषयो मे राग, अनभिमत विषयों मे द्वेष तथा मिथ्यात्व हास्य આત્મન્ શીત, ઉષ્ણુ, દશમશક અને તૃણમ્પરૂપ પરીષહ તથા વિવિધ પ્રકારના આતક આ શરીરને વ્યથિત કરે છે જ પણ આ સ્થિતિમા કાયરતાસૂચક હે માત ! હું તાત । ઇત્યાદિ શબ્દોના પ્રયાગ ન કરતા તુ એને સહન કર આર્થો તને એ લાભ વશે કે તુ પૂર્વોપાર્જીત કર્મોના ક્ષય કરનાર બની જઇશુ ।।૧૮ના
छाप - 'पहाय" त्याहि
मन्वयार्थ -सयय-सततम् निरंतर विकगणे - विचक्षण तत्वोनी वियारा ४२वामा तत्थर जनेता से समुद्रयास भुनियो राग दोस तदेव मोह पहाय-राग द्वेष तथैव मोह महाय अभिभत विषयोमा राग, अनभिमत विषयोभा द्वेष तथा मिथ्यात्व हास्य माहिय अज्ञननो परीत्याग उरी वारण मेस्व्व अकपमाणो