Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
|
उत्तगध्ययनमंत्र दान्त' इन्द्रिय नो इन्द्रियदमनात् महातपोधन'-पामि-अनानादि द्वादविधानि, तान्येव उत्कृष्टत्यान्महान्ति, महान्ति यानि तपामि नान्या धनानि यस्य स तथा, पुनः-महामतिज्ञः महती प्रतिज्ञा यस्य स तथा, म्बीनस्य सयमम्य याया तथ्येन परिपालनात महामतितत्यम्, अतिवात इत्यर्थ , अत एक-महायगाःमहद् यशो स तया-उत्कृष्टवान-क्रियाराधनेन दिगन्तविश्रान्तीतिरित्यर्थ , एतादृशः स महामुनि इदम् भव्यरहितोक्तम्-महानिग्रन्यीय-महानिग्रेन्येभ्यो हित महाश्रत महता विस्तरेण मृपिम्तत यथा स्यात्तथा ग्रेणिक प्रति क्यति अबोचत् । वर्तमानसामीप्ये वर्तमानबहाः । अपि पादपूरणे ॥५३॥
अब अध्ययन का उपसहार करते हुए मृत्रकार करते है--'एग्गदते' इत्यादि।
अन्वयार्थ--(उग्गदते-उग्रदान्त.) कर्म शनु के प्रति उग्र रूप होने से स्वय उग्र तथा इन्द्रिय एव मन के दमन करने से दान्त (महातको धणे-महातपोधनः) अनशन आदि चारह प्रसार के महान् तपों के आराधक होने से महान तपस्वी (महापडपणे-महाप्रतिज्ञ)स्वीकृत सयम के यथा वत् परिपालन मे महाप्रतिज्ञ (महाजसे-महायशाः) इसी लिये महान यशस्वी-उत्कृष्ट रूप से ज्ञान एवं क्रिया की आराधना करने वाले होने की वजह से दिगन्त मे विस्तारित कीर्ति सपन्न ऐसे (से महामुणीस. महामुनि) उन महामुनिराजने (हण महानियठिजमहास्सुय-इद महानिग्रन्थीय महाश्रुतम्) यह महानिर्ग्रन्थीय-महानिर्ग्रन्थों के लिये हितविधायक-महाश्रुत (वित्थरेण काहए-विस्तरेण-कथयति) श्रेणिक राजाक प्रति विस्तारसे कहा ॥५३॥
वे मध्यनना पस हार ४२ता सूत्रधार ४१ छ-"एवुग्ग दते" त्या __ मन्वयार्थ -उग्ग दते-उग्र दान्त भशत्रुना त२५ ५३५ वायी २१५ 6 तथा घन्द्रिय अन भन्नु मन ४२पाथी हान्त महातवोधणे-महातपोधन અનશન આદિ બાર પ્રકારના મહાન તપોના આરાધક હેવાથી મહાન તપસ્વી महापडन्ने-महाप्रतिज्ञ. सात सयभना यथावत् परिपालनथी भाप्रति l કારણે મહાન યશસ્વી ઉત્કૃષ્ટ રૂપથી જ્ઞાન અને ક્રિયાની આરાધના કરવાવાળા હોવાના ४२0 गितमा विस्तारित तिस पन्न वा से महामणी-स महामुनि मे मुनि शरे इण महानियहिज महासुय-इद महानिन्थीय महाश्रुतम् मा महानिन्थीय -महानिन्थे। माटे डिविधाय/ महाश्रुत वित्थरेण काहए-विस्तरेण कथयति શ્રેણિક રાજાને વિસ્તારથી કહી સંભળાવ્યું પ૩